________________
नाग ।
__ टीका ११UGI
S
मसप्तनागौ, तत्समवैक्रियषट्कसत्कर्मा वैक्रियस्य वैक्रियषट्कस्य वैक्रियशरीरवैक्रियसंघातवै. क्रियबंधनचतुष्टयरूपस्यांते तदयांतसमये जघन्यां स्थित्युदीरणां करोति. श्यमत्र नावनाबादरवायुकायिकः पढ्योपमासंख्येयन्नागहीनसागरोपमहितप्तनागप्रमाणवैक्रियषट्कजघन्य स्थितिसत्कर्मा बहुशो वैक्रियमारन्य चरमे वैक्रियारंने चरमसमये वर्तमानो वैक्रियषट्कस्य जघन्यस्थित्युदीरणास्वामी ॥ ५ ॥
॥ मूलम् ॥-चनरुवसमि मोदं । मिचं खविनं सुरोत्तमो दो ॥ नकोससंजमंते । जहन्नगाहारगडुगाणं ॥ ५० ॥ व्याख्या—संसारं परिभ्रमन् चतुरो वारान् मोहनीयमुपशमय्य, ततो मिथ्यात्वं, नपलकणमेतत्, सम्यक्त्वं सम्यग्मिथ्यात्वं च कपयित्वा तदनंतरं सुरोनमः सर्वार्थदेवो नूत्वा मनुष्येषु मध्ये समुत्पन्नः, ततो वर्षाष्टकानंतरमुत्कृष्टं कालं देशोनपूर्वकोटिप्रमाणं संयम परिपाल्य अंते कृताहारकशरीरस्य आहारकसप्तकानुनवांतसमये 'पाहारगगाणत्ति' आहारककिस्य, बहुवचनादाहारकसप्तकस्य जघन्या स्थित्युदीरणा. आहारकसप्तकस्थितिसत्कर्मा हि देशोनपूर्वकोटिप्रमाणेन कालेन प्रनूतं कयमुपयाति. ततो
॥११ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org