________________
नाग ४
टीका
पंचसंदेशोनपूर्वकोटीपर्यंते एव जघन्या स्थित्युदीरणा लन्यते इत्येतउपादानं ॥ ५ ॥
॥ मूलम् ॥-खीरांताणं खीणे । मिबत्नकमेण चोद्दसएदंपि ॥ सेसाण सजोगते । नि
नमुहुत्तगिईगाणं ॥ एए ॥ व्याख्या-वीणांतानां कीलकषायांतानां चतुर्दशानामपि प्रक१ण्णा | तीनां ज्ञानावरणपंचकचक्षुरचक्षुरवधिकेवलदर्शनावरणांतरायपंचकरूपाणां की वीणकषा
की ये मिथ्यात्वक्रमेण जघन्यस्थित्युदोरणा, यथा मिथ्यात्वस्य नदययोग्यायां समयाधिकावलि* काशेषायां स्थितौ जघन्या स्थित्युदीरणा प्रागुक्ता, तथा दीपकषायांतानामपि चतुर्दशप्रकृती
नां समयाधिकावलिकाशेषायां स्थितौ जघन्या स्थित्युदीरणा दृष्टव्येतिनावः, तथा शेषाणां म. नुजगतिपंचेंश्यिजातिप्रथमसंहननौदारिकसप्तकसंस्थौनषट्कोपघातपराघातोच्छ्वासप्रशस्तापशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुनगसुस्वरफुःस्वरादेययश-कीर्तितीर्थकरोचैर्गोत्रलकणानां धात्रिंशत्प्रकृतीनां पूर्वोक्तानां च नामध्रुवोदीरणानां त्रयस्त्रिंशत्संख्यानां, सर्वसंख्यया पंचषष्टिसंख्याकानां सयोगिकेवलिचरमसमये जिनमुहूर्तस्थितिकाला जघन्या स्थित्युदीरणा, आयुषामप्युदीरणांते जघन्या स्थित्युदीरणा वेदितव्या. तदेवमुक्ता स्थित्युदीरणा. ॥ एए॥
0
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org