________________
पंचसं
टीका
12200 ||
संप्रत्यनुन्नागोदोरणावसरः, तत्र चैतेऽर्थाधिकारास्तद्यथा - संज्ञाप्ररूपणा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, हेतुप्ररूपणा, साद्यादिप्ररूपणा, स्वामित्वप्ररूपणा च तत्र संज्ञाशुनाशुनविपाक हेतु सूचनार्थमाद
--
॥ मूलम् ॥ - श्रणुजागुदीरणाए । घाईसन्ना य वाणसन्ना य ॥ सुनयाविवागदेऊ । विसेस तयं वत्रं ॥ ६० ॥ व्याख्या - इद संज्ञा द्विधा, घातिसंज्ञा स्थानसंज्ञा च तत्र घातिसंज्ञा त्रिधा, तद्यथा— सर्वघातिसंज्ञा, देशघातिसंज्ञा, प्रघातिसंज्ञा च स्थानसंज्ञा चतुःप्रकारा, तद्यथा— एकस्थानको हिस्थानक स्त्रिस्थानकश्चतुःस्थानकश्च. ' सुजयत्ति ' शु. काः, नृपलक्षणमेतत्, प्रशुनाश्च तत्र मतिज्ञानावरणीयादयोऽशुनाः, सातवेदनीयादयस्तु शुभाः, विपाकश्वतुर्विधस्तद्यथा - पुजलविपाकः क्षेत्रविपाको जवविपाको जीवविपाकश्व. दे. तवो व्यक्षेत्रकालजवनावनेदात्पंचधा. एते च घातिसंज्ञाः शुभाशुभताविपाकदेतवः, यथा प्राकू बंधोदयावधी कृत्य प्रतिपादितास्तथा प्रस्यामप्यनुज्ञागोदीरणायां दृष्टव्याः केवलं योऽत्र विशेषो नानात्वं तमहं वक्ष्ये ॥ ६० ॥ तत्र प्रथमतः संज्ञाविशेषमुपदर्शयन्नाद -
Jain Education International
For Private & Personal Use Only
भाग ४
॥११००
www.jainelibrary.org