________________
पंचसं
टीका
॥१२८१॥
1
॥ मूलम् ॥ - सत्तावीसे पल्ला - संखंसो पोगल बच्ची से || बे बावडी अरु चन । वीसगवसे न तेत्तीसा ॥ ४४ ॥ तमुहुत्तान विज्ञ । तमेव इन विसेससंताणं || होइ प्रणासंतं । अणाइसंतं चनवीसा ॥ ४५ ॥ व्याख्या - सप्तविंशतिसत्तास्थानस्याजघन्योत्कर्षमवस्थानकालः पब्योपमासंख्येयनागः, तथादि - अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वे छलिते सति सप्तविंशतिसत्तास्थानमवाप्यते, तदनंतरं च कश्विद्यावन्नाद्यापि सम्यग्मिथ्यात्वमुद्दलयितुमारभते, तावत्सम्यग्मिथ्यात्वमपि गच्छति, तदुक्तं मूलटीकायां छलनाया अप्रा रंजे तस्य सम्यग्मिथ्यात्वोदयो जवतीति, स च सम्यग्मिथ्यात्वोदय प्रांत मौहूर्तिकः, ततः सम्य मिथ्यादृष्टेरप्यंतर्मुहूर्त्तकालं यावत्सप्तविंशतिसत्तास्थानं प्राप्यते, अंतर्मुहुर्त्तानंतरं चासावप्यवश्यं मिथ्यात्वं गच्छति, मिथ्यात्वं च गतः सन् सम्यग्मिथ्यात्व मुद्दलयितुमारभते. पल्योपमासंख्येनागमात्रेण च कालेन निःशेषमुद्दलयति यावच्च न निःशेषमुद्दलयति तावत्स दित्यजघन्योत्कर्षे सप्तविंशतिसत्तास्थानस्य पल्योपमासंख्येयज्जागः कालः, सम्यग्मिथ्यात्वे चोइलिते सति षडूविंशतिसत्तास्थानं, तस्य चावस्थानमुत्कर्षतः पुनलपरावर्त्तार्दो देशोनः, ततः परमवश्य मौपशमि
Jain Education International
૧૬૧
For Private & Personal Use Only
भाग ४
११२८१
www.jainelibrary.org