SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १२८णा काधिकाश्च सत्तांशाः सत्तारूपा अंशा जवंति तद्यथा— चतुर्विधबंधकानां पंचप्रकृत्यात्मिका, त्रिविधबंधकानां चतुः प्रकृत्यात्मिका सत्तेत्यादिबंधोदयोदीरणासत्ताश्च कर्मणोंशा इति व्यवहियंते, ततः सत्तांशा इत्युक्तं कथं बंधादेकाधिकाः सत्तांशाः संज्ञवंतीत्यत आह-' बंघेत्या दि ' बंधोदययोर्विरमे यत् यस्मात्कारणात्सत् विद्यमानं तत् अन्यत्र छुनति प्रक्षिपति, यथा पुरुषवेदस्य बंधोदयव्यवच्छेदे तस्य यत्सत्तच्चतुर्विधबंधकः सन् संज्वलनक्रोधे प्रक्षिपति, संज्वनक्रोधस्यापि बंधोदयव्यवच्छेदे तस्य यत्सत्तत्रिविधबंधकः सन् संज्वलनमाने प्रतिपतीत्यादि. यावच्च न निःशेषं प्रक्षिपति, तावत्सत्, ततश्चतुर्विधबंधकादीनां बंधादेकप्रकृत्यधिकाश्च सत्तांशाः संज्जर्वति, तदेवं रूपकश्रेणिमधिकृत्य चतुर्विधबंध कादीनामिमे हे सत्तास्थाने. स्त्रीवेदेन नपुंसकवेदेन वा रूपकश्रेणिं प्रतिपन्नस्य चतुर्विधबंधकस्य एकादशकं प्रागुक्तयुक्तेर्लब्धं, सर्वेपामपि चोपशमश्रेणिमधिकृत्य प्रागुक्तानि प्रत्येकं त्रीणि त्रीणि ततः सर्वसंख्यया चतुर्विधबंधकस्य पटू, शेषाणां तु प्रत्येकं पंचसत्तास्थानानि ॥ ४३ ॥ संप्रत्येतेषामेव सत्तास्थाना. नामवस्थानकालमाद Jain Education International For Private & Personal Use Only भाग ४ ॥१२८० ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy