SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १२७|| च दलिकं मुक्त्वा अन्यत्सर्वं क्षीणं; तदपि च सत् समययोनावलिकामात्रेण कालेन कयमापश्यतो यावच्च नापयाति तावत्तिस्रः सत्यः, कीले च तस्मिन् दे, तदेवं द्विविधबंधकस्य ६ सत्तास्थाने, त्रीणि चोपशमश्रेणिमधिकृत्य प्रागुक्तानि सर्वसंख्यया पंच, तथा संज्वलनमायायाः प्रश्रमस्थितौ श्रावलिकाशेषायामुदयोदीरणाबंधा युगपच्यवच्छेदमायति व्यवचिन्नेषु तेषु एकविध बंध जवति, संज्वलनमायायाश्च तदानीं प्रथमस्थितिगतमावलिकामात्रं समययोनावलिकाधिकबं च सदस्ति, अन्यत्समस्तं कीणं, तदपि च सत् समययोनावलिकाविकेन कालेन कयमुपगमिष्यति. यावच्च न कयमुपयाति तावद् द्वे सती, क्षीणे तु तस्मिन्नेका. तदेवमेकविधबंधकस्येमे हे सत्तास्थाने, त्रीणि चोपशमश्रेणिमधिकृत्य प्रागुक्तानी सर्व संख्यया पंच ॥ ४२ ॥ एतदेवाद— || मूलम् || -एगाहिया य बंधा । चनबंधगमाइयाल संतसा ॥ बंधोदयास विरमे । जं सत्तं छुदइ अन्नव ॥ ४३ ॥ व्याख्या - चतुर्बंध कादीनां चतुर्बंधकत्रिक बंधकधिकबंधकैकबंधकानां यप्रासंख्यं चतुष्कं त्रिकं विकं एककं च सत्तास्थानं तावद्विद्यते एव, किंतु बंधाघापेक्षया ए Jain Education International For Private & Personal Use Only नाग ध ॥१२७९ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy