SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १२७८ ॥ व्यवच्छेदो जवति. ततस्तस्य चतुर्विधबंधकाले एकादशप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते किंतु पंचप्रकृत्यात्मकं, ६ च प्रागुक्ते चतुष्कैकादशकरूपे, त्रीणि चोपशमश्रेणिमधिकृत्य प्रागुक्तानि ततः सर्वसंख्या चतुर्विधबंधकस्य पटू सत्तास्थानानि तथा संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बंधोदयोदीरणा युगपच्यवविद्यते व्यवह्निन्नासु तु तासु बंधस्त्रिविधो भवति संज्वलनक्रोधस्य च तदानीं प्रयमस्थितिगतमावलिकामात्रं समयध्यानावलिकाधिकबधं च दलिकं मुक्त्वा अन्यत्सर्व क्षीणं तदपि च सत् समययोनावलिकाहिकमात्रेण कालेन कयमुपयास्यति, यावच्च न याति तावञ्चतस्रः प्रकृतयस्त्रिविधबंधे सत्यः, की तु तस्मिन् ति स्रः, तदेवं त्रिविधबंधस्यैते हे सत्तास्थाने, त्रीणि च प्रागुक्तान्युपशमश्रेणिमधिकृत्य प्राप्येते. सर्व संख्यया त्रिविधबंधकस्य पंच सत्तास्थानानि तथा संज्वलनमानस्य प्रथमस्थितावावलिकामात्रशेषायां बंधोदयोदीरणा युगपद् व्यवच्छिद्यंते व्यवछिन्नासु तु तासु बंधो द्विविधो नवति संज्वलनमानस्य तदानीं प्रथमस्थितिगतमावलिकामात्रं समयध्यानावलिकाहिकब Jain Education International For Private & Personal Use Only भाग ४ ॥१२७८ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy