________________
पंचसं
टीका
१२७८ ॥
व्यवच्छेदो जवति.
ततस्तस्य चतुर्विधबंधकाले एकादशप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते किंतु पंचप्रकृत्यात्मकं, ६ च प्रागुक्ते चतुष्कैकादशकरूपे, त्रीणि चोपशमश्रेणिमधिकृत्य प्रागुक्तानि ततः सर्वसंख्या चतुर्विधबंधकस्य पटू सत्तास्थानानि तथा संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बंधोदयोदीरणा युगपच्यवविद्यते व्यवह्निन्नासु तु तासु बंधस्त्रिविधो भवति संज्वलनक्रोधस्य च तदानीं प्रयमस्थितिगतमावलिकामात्रं समयध्यानावलिकाधिकबधं च दलिकं मुक्त्वा अन्यत्सर्व क्षीणं तदपि च सत् समययोनावलिकाहिकमात्रेण कालेन कयमुपयास्यति, यावच्च न याति तावञ्चतस्रः प्रकृतयस्त्रिविधबंधे सत्यः, की तु तस्मिन् ति स्रः, तदेवं त्रिविधबंधस्यैते हे सत्तास्थाने, त्रीणि च प्रागुक्तान्युपशमश्रेणिमधिकृत्य प्राप्येते. सर्व संख्यया त्रिविधबंधकस्य पंच सत्तास्थानानि तथा संज्वलनमानस्य प्रथमस्थितावावलिकामात्रशेषायां बंधोदयोदीरणा युगपद् व्यवच्छिद्यंते व्यवछिन्नासु तु तासु बंधो द्विविधो नवति संज्वलनमानस्य तदानीं प्रथमस्थितिगतमावलिकामात्रं समयध्यानावलिकाहिकब
Jain Education International
For Private & Personal Use Only
भाग ४
॥१२७८ ॥
www.jainelibrary.org