SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ४ का १२७७ तास्थानं नवति. तथा पंचविधबंधकस्यानिवृत्तिबादरसंपरायस्य कपकस्य प्रागुक्ताया एकविं- शतेरष्टसु कषायेषु कीणेषु त्रयोदशकं सत्तास्थानं, ततो नपुंसकवेदे पिते हादशकं, ततः - स्त्रीवेदे पिते एकादशकमित्येतान्यन्यानि त्रीणि सत्तास्थानानि, वाणि च प्रागुक्तानि, सर्व संख्यया पंचविधबंधकस्य षट् सत्तास्थानानि. तथा इह कश्चिनपुंसकवेदेन कपकश्रेणी प्रतिपत्रः, स च स्त्रीवेदनपुंसकवेदौ युगपत्कृपयति, स्त्रीवेदनपुंसकवेदयसमकालमेव च पुरुषवेदस्य बंधो व्यवविद्यते. तदनंतरं च पुरुषवेदहास्यादिषट्के युगपदपयति. यदि पुनः स्त्रीवेदे. न कपकगि प्रतिपन्नस्ततः स प्रश्रमतो नपुंसकवेदं रूपयति, ततोतर्मुहूर्तेन स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुरुषवेदबंधव्यववेदः, तदनंतरं पुरुषवेदहास्यादिषट्के युगपत्तपयति, यावच्च उन्नयत्रापि ते न कोयंते, तावचतुर्विधबंधकस्य वेदोदयरहितस्यैकोदये वर्तमानस्य ए. कादशकं सत्तास्थानमवाप्यते. पुरुषवेदहास्यादिषट्कयोस्तु युगपदीयोश्चतुःप्रकृत्यात्मकं. ए- वं च स्त्रीवेदेन नपुंसकवेदेन वा कपकश्रेणिं प्रतिपत्रस्य पंचप्रकृत्यात्मकं सत्तास्थानं नावाप्यते. यस्तु पुरुषवेदेन कपकश्रेणिं प्रतिपद्यते, तस्य षट्नोकषायदयसमकालं पुरुषवेदस्य वं . क्षणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy