________________
पंचसं
टीका
11290911
कं सम्यक्त्वं करणत्रयेणासादयंति तथा च सत्यष्टाविंशतिसत्कर्मा नूयोऽपि जवति, जघन्य तः पुनः षड्विंशतिसत्तास्थानमंतर्मुहूर्त, तथा अष्टाविंशतिचतुर्विंशतिसत्तास्थानयोरुत्कर्षतोऽस्थानकालो पट्षष्टी सागरोपमालां तथाहि
अष्टाविंशतिसत्कर्मणो वेदकसम्यक्त्वसादितस्यैका षट्षष्टिः सागरोपमालां, ततांतर्मुहूर्त्त सम्यग्मिथ्यात्वे, ततो भूयोऽपि सम्यक्त्वसहितस्यैका षट्षष्टिः सागरोपमाणां तततर्मुहू सम्यग्मिथ्यात्वे, ततो भूयोऽपि सम्यक्त्वसहितस्यैका षट्षष्टिः सागरोपमालां, ततः परमवaaree वा प्रतिपद्यते, मिथ्यात्वं वा तद्यदि रूपकश्रेणिं तर्हि तस्य मिथ्यात्वादियादष्टाविंशतिसत्तास्थानमपैति, अपांतरालवर्त्ति चांतर्मुहूर्त्त सम्यग्मिथ्यात्वसत्कं स्तोकत्वान विवक्षितं ततः क्षपकश्रेणिं प्रतिपद्यमानानपेट्याष्टाविंशतिसत्तास्थानस्यावस्थान कालो हे षट्षष्टी सागरोपमालां. यस्तु मिध्यात्वं प्रतिपद्यते स पब्योपमासंख्येयनागमात्रेण कालेन सम्यक्त्वं निःशेषमुलयति यावञ्च न निःशेषमुद्दलयति तावत्तत्सदिति तस्य पल्योपमासंख्येनागमात्राधिके द्वे षट्षष्टी सागरोपमालामष्टाविंशतिसत्तास्थानस्यावस्थान कालः,
Jain Education International
For Private & Personal Use Only
भाग ४
॥१२८२ ॥
www.jainelibrary.org