________________
पंचसं
जाग४
टीका
१२
एवं चतुर्विंशतिसनास्थानस्यापि नावनीयं. नवरं योऽपि सागरोपमहिषट्पष्टयनंतरं मिथ्यात्वं प्रतिपद्यते, तस्यापि प्रश्रमसमये एवानंतानुबंधिसनवाच्चतुर्विंशतिसतास्थानमपगवतीति । परिपूर्णे हे षट्पष्टी सागरोपमाणां चतुर्विशतिसत्तास्थानस्यावस्थानकालो जघन्यतः पुनः अप्यांतौर्तिके. तथाहि
अष्टाविंशतिसत्कर्मा वेदकसम्यक्त्वोदये प्राप्तः सन् तस्मिन्नेव वक्ष्यमाणसप्तकपणमा रनते, कपणं च कुर्वन्नाद्यापि अनंतानुबंधिनः पयति, तावदष्टाविंशतिरेव सत्तास्थानं, अनंतानुबंधिषु तु कपितेषु चतुर्विंशतिः, सापि तावत् यावनाद्यापि मिथ्यात्वं कृपयति. मिथ्यात्वे तु कपिते त्रयोविंशतिः, तत एवं हे अपि चतुर्विशत्यष्टाविंशती जघन्यतातर्मुहूर्नप्रमाणे, ए
कविंशतिसत्तास्थानस्योत्कर्षतोऽवस्थानकालस्त्रयस्त्रिंशत्सागरोपमाणिं, तुशब्दात्किंचित्समधिया कानि वेदितव्यानि. तथाहि-मनुष्यत्नवे सप्तकदयं कृत्वा सर्वार्थसिडिविमाने देवो जातः,
तत्र च त्रयस्त्रिंशत्सागरोपमाण्यनुनूय पुनरपीह मनुष्यन्नवे आयातः, ततो यावत्राद्यापि कपकश्रेणिमारजते तावत्तस्यैकविंशतिरेव सत्तास्थानं, जघन्यतः पुनरेकविंशतिसत्तास्थानस्या
२७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org