SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१२८४|| वस्थानांत मौहूर्त्तिकं तच्च सप्तक यानंतरं क्षपकश्रेणिमारोहतो दृष्टव्यं 'अंतमुहुत्तान इत्यादि ' सप्तविंशतिवर्जानां शेषाणामुक्तानां सत्तास्थानानां जघन्यतः स्थितिरंतर्मुहूर्तप्रमाणा, सा च प्रागेव जाविता. अवशेषाणां च सत्तास्थानानामुज्ञयतो जघन्यन नृत्कर्षतश्च तदेवांतर्मु हूर्तमवगंतव्यं तच्च सुप्रतीतमेव तथा अनादिमिथ्यादृष्टीनां षडूविंशतिसत्तास्थानमनव्यानधिकृत्यानाद्यपर्यवसानं, नव्यानधिकृत्यानादिसपर्यवसानं तदेवं कृता सत्तास्थानानां कालप्ररूपणा, तत्करणाच्च समाप्तं मोहनीयं ॥ ४४ ॥ ४५ ॥ संप्रति नामकर्मणो बंधादिस्था नानि वक्तव्यानि यानिः प्रकृतिभिः सहिता नामकर्मणो बह्वयः प्रकृतयो बंधमुदयं वा गांति, ता निर्दिदिक्षुराह ॥ मूलम् ॥ - श्रप्पज्जनगजाई । पज्जत्तगईहिं पेरिया बहुसो ॥ बंधं नदयं चनवैति । सेसपगई न नामस्स ॥ ४६ ॥ व्याख्या - अपर्याप्तकजातिपर्याप्त कगतिनामकर्मनिः प्रेरिता इव प्रेरिता नामकर्मणो बहुश इति प्रार्थत्वात् बह्वयः शेषाः प्रकृतयो, यहा बहुश इति अनेकवारं शेषाः प्रकृतयो बंधमुदयं वा नृपयति तथादि - अपर्याप्त कनानि बध्यमाने उदयप्रा Jain Education International For Private & Personal Use Only जाग ॥१२८४ ] www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy