________________
पंचसं
'
॥१३
वा मनुष्यगतिप्रायोग्यास्तिर्यग्गतिप्रायोग्याश्च नामकर्मणो बढ्यः प्रकृतयो बंधमुदयं वा ग- नाग। ति, जातिनाम्नि चैकेश्यिादिरूपे बादरसूहमादयः, पर्याप्तकनानि च यश-कीर्त्यादयः, देवादिदिगतौ च वैक्रियधिकादय इति ॥ ४६ ॥ संप्रत्युदयवक्तव्यतामाह
॥ मूलम् ॥-नदयापत्ताणुदन । पएसन अणुवसंतपगईणं ॥ अणुनागोदयनिचो-दया। । सेलाण नायवो ॥४७॥ व्याख्या-उदयप्राप्तानामबाधाकालकयेणोदयलमयप्राप्तानामुदयो नवति, स च धिा, प्रदेशतो अनुनागतश्चेत्यर्थः. तत्रानुदयवतीनां प्रकृतीनामबाधाकालये सति दलिकं प्रतिसमयमुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमय्य यदनुन्नवति स प्रदेशोदयः, स चानुपशांतानां प्रकृतीनामवसेयः, नपशांतानां तु न नवति, अनुनागोदयः कविहिपाकोदयः, स च नित्योदयानां ध्रुवोदयानां प्रकृतीनां सर्वदैव प्रवर्तते, शेषाणां तु नजनीयः, कदाचिन्नवति कदाचिन्नेति, यस्तु प्रयोगोदय नदीरणापरनामा स विपाकोदये एव प्र- १२५। वर्तमाने प्रवर्नते, नान्यथेति न पृथगुक्तः ॥ ४ ॥ संप्रति याः प्रकृतयो देवगत्या सह बंधमुदयं वा गति ताः प्रतिपादयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org