________________
पंच
॥ मूलम् ।।-अधिरासुनचनरंसं । परघायगंतसाइधुवबंधी॥ अजसपणिं दिविनवा- जाग
हारगसुलखगश्सुरगश्या ॥ ४० ॥ व्याख्या-अस्थिरमशुनं, समचतुरस्र, पराघातहिकं टीका
पराघातोच्छ्वासरूपं, सादिदशकं, ध्रुवबंधिन्यो वर्णगंधरसस्पर्शतैजसकार्मणागुरुलघुनिर्मा॥१७॥ गोपघातरूपा नवसंख्याः, अयशःकीर्तिः, पंचेंक्ष्यिजातिक्रियधिकमाहारकधिकं, शुन्ना वि.
| हायोगतिर्देवानुपूर्वी चानुक्तापि सन्यते, एता ज्ञात्रिंशत्प्रकृतयः सुरगतिगाः सुरगत्या सह बधमुदयं वा गचंतीत्यर्थः. यदा पुनस्तीर्घकरनामापि बधाति, तदा बंधे तीर्थकरनामसदितास्त्रयस्त्रिंशत्प्रकृतयो वेदितव्याः ॥ ॥
॥ मूलम् ||-बंध तिबनिमित्ता। मणुनरलदुरिसहदेवजोगा य ॥ नो सुहुमतिगेणजसं । नो अजस श्रिरासुन्नादारे ॥ ४॥ ॥ व्याख्या-यदा देवगतौ स्थितः सन् तीर्थकरनाम।
बनाति, तदा तीर्थकरनिमित्नास्तीर्थकरसहिताः, मनुष्यक्षिकं मनुष्यगतिमनुष्यानुपूर्वीरूपं, ॥२६॥ भ औदारिकमौदारिकांगोपांगरूपं वजर्षननाराचमित्येताः पंचप्रकृतीर्देवछिकवैक्रियादारकधिकर
दिताः शेषाः सप्तविंशतिप्रकृती देवगतिप्रायोग्या बनाति. सर्वसंख्यया क्षत्रिंशत्प्रकृतीनाती
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org