SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ पंच ॥ मूलम् ।।-अधिरासुनचनरंसं । परघायगंतसाइधुवबंधी॥ अजसपणिं दिविनवा- जाग हारगसुलखगश्सुरगश्या ॥ ४० ॥ व्याख्या-अस्थिरमशुनं, समचतुरस्र, पराघातहिकं टीका पराघातोच्छ्वासरूपं, सादिदशकं, ध्रुवबंधिन्यो वर्णगंधरसस्पर्शतैजसकार्मणागुरुलघुनिर्मा॥१७॥ गोपघातरूपा नवसंख्याः, अयशःकीर्तिः, पंचेंक्ष्यिजातिक्रियधिकमाहारकधिकं, शुन्ना वि. | हायोगतिर्देवानुपूर्वी चानुक्तापि सन्यते, एता ज्ञात्रिंशत्प्रकृतयः सुरगतिगाः सुरगत्या सह बधमुदयं वा गचंतीत्यर्थः. यदा पुनस्तीर्घकरनामापि बधाति, तदा बंधे तीर्थकरनामसदितास्त्रयस्त्रिंशत्प्रकृतयो वेदितव्याः ॥ ॥ ॥ मूलम् ||-बंध तिबनिमित्ता। मणुनरलदुरिसहदेवजोगा य ॥ नो सुहुमतिगेणजसं । नो अजस श्रिरासुन्नादारे ॥ ४॥ ॥ व्याख्या-यदा देवगतौ स्थितः सन् तीर्थकरनाम। बनाति, तदा तीर्थकरनिमित्नास्तीर्थकरसहिताः, मनुष्यक्षिकं मनुष्यगतिमनुष्यानुपूर्वीरूपं, ॥२६॥ भ औदारिकमौदारिकांगोपांगरूपं वजर्षननाराचमित्येताः पंचप्रकृतीर्देवछिकवैक्रियादारकधिकर दिताः शेषाः सप्तविंशतिप्रकृती देवगतिप्रायोग्या बनाति. सर्वसंख्यया क्षत्रिंशत्प्रकृतीनाती For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy