SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग : टीका १२॥ त्यः, तथा 'नो सुहुमेत्यादि ' न सूक्ष्मविकेण सूक्ष्मसाधारणापर्याप्तकरूपेण सह यशः- कीनि बध्नाति, नाप्युदयेनानुन्नवति, नाप्याहारकहिके बध्यमाने नदयप्राप्ते वा अयशाकीर्त्यस्थिराशुनरूपास्तिस्रः प्रकृतयो बंधमुदयं वा गर्छति ॥ ४ ॥ संप्रति बंधमधिकृत्य नरकगतिसहचराः प्रकृतीरुपदिशति ॥मूलम् ||-अप्पऊत्तगबंध | दूसरपरघायसासपातं ॥ तस अपऊनाखगई । वेनवं नरयगश्हेक ॥ ५० ॥ व्याख्या-अपर्याप्तकमायोग्यानां वक्ष्यमाणानां हाविंशतिप्रकृतीनां बंधोऽपर्याप्तकबंधः, प्राकृतत्वात्सूत्रे नपुंसकनिर्देशः, उत्तरत्र वैक्रियग्रहणादपर्याप्तकबंधे औदारिकं वदयते, तदिह न ग्राह्य. पर्याप्तकग्रहणादपर्याप्तं च. तथा :स्वरपराघातोच्छ्वासपर्यातकनामानि, वसनामानि त्रसनाम अप्रशस्तविहायोगतिक्रियहिकं चेत्येता अष्टाविंशतिप्रकृतयो बंधमधिकृत्य नरकगतिदेतवो नरकगत्या सह बंधमायांतीत्यर्थः॥ ५० ॥ संप्रत्यपर्या- प्तकवंधमेवाह ॥ मूलम् ॥-हुंमोरालं धुवबंधिणी । अभिराइदूसरविणं ॥ गाणुपुधिजाई । बा १२७७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy