SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १२८८ ॥ यरपत्तेयपज्जत्ते || ५१ || व्याख्या - हुंमसंस्थान मौदारिकशरीरं नाम ध्रुवबंधिन्यो वर्णगंधरस्पर्शागुरुलघुतै जनकार्मणोपघातनिर्माणाख्या अस्थिरादयः, दुःस्वरविहीनाः, अस्थिराशुदुर्भगानादेयायशःकीर्त्तिरूपाः पंचप्रकृतय इत्यर्थः तथा अन्यतरा गतिरन्यतरानुपूर्वी मनुप्यधिकं तिर्यगूहिकं चेत्यर्थः, अन्यतरा जातिर्बादरप्रत्येकापर्याप्तनामानि एता द्वाविंशतिप्रकृतयोऽपर्याप्त कबंधसंज्ञाः, पर्याप्तकनाम्ना सदैतासां बंधे नदये वा संजवात्. ॥ ५१ ॥ || मूलम् ||—बंध सुडुमं साहा - रणं च यावरतसंगछेव ॥ ( गाथाई) व्याख्याइह पूर्वोक्ता अपर्याप्तकबंधसंज्ञाः प्रकृतीर्बधन् यदा एकैंडियप्रायोग्या बध्नाति तदा अन्या - पि स्थावर सूक्ष्मसाधारणरूपास्तिस्रः प्रकृतयो बंधयोग्या जवंति अथ सप्रायोग्या बध्नाति, तदा नाम औदारिकांगोपांग सेवार्त्तसंहननमित्येतास्तिस्रः प्रकृतयोऽन्या बंधयोग्या श्रवसेयाः, तदेव पर्याप्त केंदियप्रायोग्या अपर्याप्तकप्रायोग्यश्च प्रकृतयः प्रत्येकं पंचविंशतिः पंचविंशतिरिति ॥ ५१ ॥ ॥ मूलम् ॥ -- पत्ते न सथिर - सुनजससासुकोयपरघायं ॥ ५२ ॥ ( गाथाई) व्या Jain Education International For Private & Personal Use Only भाग ४ ॥१२८८ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy