________________
पंचसं
नाग ४
टीका
१२
ख्या–पर्याप्ते पर्याप्तकनामकर्मणि बध्यमाने पूर्वोक्ताः पंचविंशतिसंख्याः प्रकृतीरपर्याप्तर- हिताः स्थिरशुन्नयशःकीर्षुब्वासोद्योतपराघातैः सह बध्नाति. इयमत्र नावना-यदा प.. र्याप्तकनामबंधश्चित्यते, तदा पूर्वोक्तानां पंचविंशतिप्रकृतीनां मध्ये अपर्याप्तकस्थाने पर्याप्त
प्रक्षिप्यते, तस्मिंश्च प्रक्षिप्ते सति पश्चादेता गायोक्ताः षट् प्रकृतयः प्रक्षिप्यंते. ततो जाता एकस्त्रिंशत्. एषा च पर्याप्तस्थावरैकेंशियप्रायोग्ये पर्याप्तत्रसप्रायोग्ये च बंधे प्रत्येकं संजवतो वेदितव्या. ॥ ५ ॥
॥ मूलम् ॥-आयावं एगिदिय । अपसबविहदूसरं च विगलेसु ॥ पंचेंदिएसु सरा। खगई संघयणगणा ॥ ५३ ॥ व्याख्या-इह यदा खरबादरपर्याप्तैश्यिप्रायोग्यं बधाति, तदा हात्रिंशत्तममातपनामापि दृष्टव्यं. यदा तु पर्याप्तविकश्यिप्रायोग्यं बनाति, तदा अप्रशस्तविहायोगति दुःस्वरनाम च बध्नातीति पर्याप्तविकलेंश्यिप्रायोग्यत्रयस्त्रिंशत्प्रकृतयः संनवंति. यदा तु पर्याप्तकतिर्यकपंचेंशियमनुष्यप्रायोग्यबंधारं नस्तदा सुस्वरसुत्नगादेयानि, प्रशस्तविहायोगतिः, अंतिमवर्जानि पंच संस्थानानि, अंतिमवर्जानि पंच संहननानि, अंति
॥१२॥
૧૬૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org