SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका | ॥४० __ सत्तास्थानन्नावना पंचविंशतिबंधे षड्विंशतिबंधे च प्रागिव कर्त्तव्या, सर्वसंख्यया च- नाग ४ त्वारिंशत्प्रत्येकं सत्तास्थानानि. अष्टाविंशतिबंधकस्य मिथ्यादृष्टेई नदयस्थाने, तद्यथा-त्रिशदेकत्रिंशत्. तत्र विंशत्तिर्यपंचेंशियमनुष्यानधिकृत्य, एकविंशनिर्यपंचेंडियानेव. अष्टाविंशतिबंधकस्य चत्वारि सत्तास्थानानि, तद्यथा-हिनवतिः, एकोननवतिः, अष्टाशीतिः, ष. र मशीतिः, तत्र त्रिंशत्रुदये चत्वार्यपि, तत्राप्येकोननवतियों नामवेदकसम्यग्दृष्टिर्बइतीर्थकरना मा परिणामपरावर्त नेन मिथ्यात्वं गतो नरकानिमुखो नरकगतिप्रायोग्यामष्टाविंशति बना-- ति, तमधिकृत्य वेदितव्या. शेषाणि पुनस्त्रीणि सत्तास्थानानि विशेषेण तिर्यग्मनुष्याणां वेदितव्यानि. एकत्रिंशदये एकोननवतिवर्जानि त्रीणि सत्तास्थानानि. एकोननवतिस्तु तीर्थकरनामसहिता, न च तीर्थकरनाम तिर्यक्षु संन्नवति. सर्वसंख्यया अष्टाविंशतिबंधे सप्तसनास्थानानि. देवगतिप्रायोग्यवर्जी शेषामेकोनविंशतं विकलेंश्यितिर्यपंचेंझियमनुष्यगतिप्रा- ॥१४॥ योग्यां च बनतो मिथ्यादृष्टेः सामान्येन नवापि प्राक्तनानि नदयस्थानानि षट् सत्तास्थानानि. तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy