SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ जाग ४ का हिनवतिरेकोननवतिरष्टाशीतिः षरशीतिरशीतिरष्टसप्ततिश्च. तत्रैकविंशत्युदये सर्वाण्य- पिइमानि प्राप्यते, तत्राप्येकोननवतिर्बइतीर्थकरनामानं मिथ्यात्वं गतं नैरकयिकमधिकृत्या वसेया. विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकले यितिर्यकपंचेंशियानधिकृत्य, पमशीति१४०६॥ रशीतिश्च विकश्यितिर्यपंचेंशियमनुजैकेंशियानधिकृत्य,अष्टसप्ततिरेकेश्यिविकलेंशियतिर्यक्पंचेंडियानपेक्ष्य. चतुर्विंशत्युदये एकोननवतिवर्जानि शेषाणि पंच सनास्थानि, तानि च ए. केडियानेवाधिकृत्य वेदितव्यानि. अन्यत्र चतुर्विशत्युदयस्यानावात्. पंचविंशत्युदये परपि सMoनास्थानानि, तानि यथेविंशत्युदयेन नावितानि तथैव नावनीयानि. षडूविंशत्युदये एको ननवतिवर्जानि शेषाणि पंच सत्तास्थानानि, तानि च प्रागिव नावयितव्यानि. एकोननवतिः । कस्मान लन्यते ? इति चेच्यते द मिथ्यादृष्टेः सत एकोननवतिर्नरकेषूत्पद्यमानस्य नैरयिकस्य प्राप्यते, न शेषस्य, न च नैरयिकस्य पाविंशत्युदयः संनवतिः सप्तविंशत्युदये अष्टसप्ततिवर्जानि शेषाणि पंच सत्तास्थानानि, तत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, हिनवतिरष्टाशीतिश्च देवनैरयिक ॥१४०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy