SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ नाग । पंचसं मनुजविकलेंशियतिर्यपंचेंश्यिकेंडियानधिकृत्य, षमशीतिरशीतिश्च एकेंयिविकलेंख्यितिर्यक् पंचेंशियमनुष्यानधिकृत्य, अष्टसप्ततिस्तु न संनवति. यतः सप्तविंशत्युदयस्तेजोवायुवर्जानाटीका - मातपोद्योतान्यतरसहितानां नवति, नारकादीनां वा. न च तेषामष्टसप्ततिः संनवति, तेषा॥१०॥ मवश्यं मनुष्यहिकबंधसंनवात्. एतान्येव पंच सत्तास्थानानि अष्टाविंशत्युदयेऽपि दृष्टव्यानि. तंत्रकोननवतिदिनवतिरष्टाशीतिश्च प्रागिव नावयितव्या. षडशीतिरशीतिश्च विकलेंशियतिर्यपंचेंशियमनुष्यानधिकृत्यावलेया, एवमेकोनत्रिंशHदयेऽपि एतान्येव पंचसत्तास्थानानि नावनीयानि.. त्रिंशदये चत्वारि, तद्यथा-धिनव तिरष्टाशीतिः षमशीतिरशीतिः. एतानि विकलेंख्यितिर्यपश्यिमनुष्यानधिकृत्य वेदितव्याम.नि. एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि च विकलेंद्रियतिर्यपंचेंद्रियानधिकृत्य दृष्टव्या नि. सर्वसंख्यया मिथ्यादृष्टेरेकोनत्रिंशतं बध्नतः पंचचत्वारिंशत्सत्तास्थानानि. या तु देवग- तिप्रायोग्या एकोनत्रिंशत्, सा मिथ्यादृष्टेन बंधमायाति, कारणं प्रागेवोक्तं. तथा मनुष्यगतिदेवगतिप्रायोग्यवर्जी शेषां त्रिंशतं विकलेंशियतिर्यकपंचेंशियप्रायोग्यां बभ्रतः सामान्येन प्रा १४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy