________________
टीका
१४०॥
Tक्तानि नवोदयस्थानानि, एकोननवतिवर्जानि च पंच सत्तास्थानानि. एकोननवतिस्तु न सं- नाग ४ नवति. एकोननवतिसत्कर्मणस्तिर्यग्गतिप्रायोग्यबंधारंनासंनवात्. तानि च पंच सत्तास्थानानि एकविंशतिचतुर्विशतिपंचविंशतिषड्विंशत्युदये प्रागिव नावनीयानि. सप्तविंशत्येकोनत्रिशदेकत्रिंशपेषु पंचसूदयस्थानेष्वष्टसप्ततिवर्जानि शेषाणि चत्वारि चत्वारि सत्तास्थानानि, अष्टसप्ततिप्रतिषेधकरणं प्रागुक्तमनुसर्तव्यं. सर्वसंख्ययामिथ्यादृष्टस्त्रिंशतं बनतश्चत्वारिंशत्सत्तास्थानानि. मनुजगतिदेवगतिप्रायोग्या त्रिंशत् तीर्थकरनामसहिता, देवगतिप्रायोग्यात्वाहारकाधकसहिता, न च तीर्घकराहारकहिके। मिथ्यादृष्टेबैधमायात इति. तदेवमुक्तो मिथ्यादृष्ट_नोदयसत्तास्थानानां संवेधः; संप्रति सा. सादनस्य बंधोदयसत्तास्थानान्युच्यते-तत्र सासादनस्य त्रीणि बंधस्थानानि, तद्यथा-अ. टाविंशतिरेकोनत्रिंशत् त्रिंशत्. तत्राष्टाविंशतिध्धिा, देवगतिप्रायोग्या नरकगतिप्रायोग्या च. १० तत्र नरकगतिप्रायोग्या सासादनस्य न बंधमायाति. देवगतिप्रायोग्यायाश्च बंधकास्तिर्यपं. चेंशिया मनुष्याश्च. तस्यां चाष्टाविंशतौ बध्यमानायामष्टो नंगाः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org