SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ जाग ३ एकेंश्यिापर्याप्तपर्याप्तयोग्या, न च देवा अपर्याप्तैश्यिप्रायोग्यं बधंति. तेषां तत्रोत्पादाना- वात्. नापि नैरयिकाः, तेषां सामान्यतोऽप्येकेंशियप्रायोग्यबंधायोगादितिसत्तास्थानानि पंच, टीका तद्यथा-निवतिरष्टाशीतिः पमशीतिरशीतिरष्टसप्ततिश्च. तत्रैकविंशतिचतुर्विंशतिषडविंशत्यु १५०, दयेषु पंचविंशत्युदये तेजोवायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते, षड्विंशत्युदये तेजोवायु १ कायिकान तेजोवायुनवाऽत्य विकलेंश्यितिर्यपंचेंख्येिषु मध्ये समुत्पन्नान्वाधिकृत्य सप्त विंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशपेषु पंचस्वष्टसप्ततिवर्जानि शेषाणि प्रत्येकं चत्वापरि सत्तास्थानानि, सर्वसंख्यया सर्वाण्युदयस्थानान्यधिकृत्य त्रयोविंशतिबंधकस्य चत्वारिंश सत्तास्थानानि. एवं पंचविंशतिषविंशतिबंधकानामपि वक्तव्यं, केवलमिह देतोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तैश्यिप्रायोग्यां पंचविंशतिं षड्विंशतिं च बध्नाती. त्येवमवसेयं. न वरं पंचविंशतिबंधे बादरपर्याप्तप्रत्येकस्थिरास्थिरशुन्नाशुलदुलगानादेययशः कीर्त्ययश कीर्तिपदैरष्टौ नंगा अवसेयाः, न शेषाः, सूदमसाधारणापर्याप्तेषुमध्ये देवस्योत्पा. दानावात्. ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy