SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ पंच सं०: टीका १४०३ ॥ तुर्गतिकानामपि मिथ्यादृष्टीनामवसेया. यदा पुनर्नरकेषु बधायुष्को वेदकसम्यग्दृष्टिः सन् तीकरनाम बच्ध्वा परिणामपरावर्त्तनेन मिध्यात्वं गतो नरकेषु च समुत्पद्यमानस्तदा तस्यैकोननवतिरंत कालं यावल्लभ्यते नृत्पत्तेरूर्ध्वमंतर्मुहूर्त्तानंतरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते. अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनां षडशीतिश्चैकेंयेिषु यथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये च नद्दलिते सति लभ्यते, एकेंरियनवाडुद्धृत्य विकलेदियेषु तिर्यक्पंचैदियेषु मनुष्येषु च समुत्पन्नानां सर्वपर्याप्तिज्ञावादूर्ध्वमप्यंतर्मुहूर्तं कालं यावल्लभ्यते, प्रष्टसप्ततिस्तेजोवायूनां मनुष्यगतिमनुष्यानुपूर्व्यारुलितयोरवसेया, तेजोवायुनवाडनृत्य विकलेंयेिषु तिर्यकूपंचेंदियेषु वा मध्ये समुत्पन्नानामंतर्मुहूर्त्त कालं यावत्परतो नियमेन मनुष्यगतिमनुष्यानुपूयोर्बंध संजवात् तदेवं सामान्येन मिथ्यादृष्टेर्वधोदय सत्तास्थानान्युक्तानि संप्रति संवेध नृच्यते तत्र मिथ्यादृष्टस्त्रयोविंशतिं बभ्रतः प्रागुक्तानि नवाप्युदयस्थानानि सप्रदानि वेदितव्यानि केवलमेकविंशतिपंचविंशतिसप्तविंशत्यष्टाविंशत्ये कोनत्रिंशत्रिंशडूपेषु पट्सूदयस्थानेषु देवनैरयिकानधिकृत्य ये जंगाः प्राप्यंते ते न संभवंति Jain Education International For Private & Personal Use Only जाग ४ || १४०३॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy