SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १४०॥ मष्टौ ( 6 ) देवानां षोमश ( १६ ) नारकाणामेकः ( १ ). एकोनत्रिंशदये सप्तदशशतान्येकाशीत्यधिकानि ( १७८१ ) तत्र विकलेशियाणां वादश ( १२ ) तिर्यक्पंचेंदियाला मेकादशशतानि हिपंचाशदधिकानि ( ११५२) वैक्रियतिर्यकूपंचेंदियाणां षोडश (१६) मनुष्याणां पंचशतानि षट्सप्तत्यधिकानि ( ५७६) वैक्रियमनुष्याणामष्टौ ( ८ ) देवानां षोमश (१६) नारकाणामेकः ( १ ) त्रिंशदये एकोनत्रिंशतानि चतुर्दशाधिकानि ( २०१४ ) तत्र विकलेशियाणामष्टादश (१०) तिर्यक्पंचेंदियाएणां सप्तदशशतान्यष्टाविंशत्यधिकानि ( १७२८ ) वैक्रियतिर्यक्पंचेंदियाणामष्टौ ( ८ ) मarrer मेकादशशतानि द्विपंचाशदधिकानि ( ११५२) देवानामष्टौ ( ८ ). एकत्रिंशदुदये एकादशशतानि चतुःषष्ट्यधिकानि ( ११६४ ) तत्र विकलेंदियाला हाद(१२) तिर्यक्पंचेंशियाला मेकादशशतानि द्विपंचाशदधिकानि ( ११५२ ) सर्व संख्यया सप्तसहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि तथा मिथ्यादृष्टेः षटू सत्तास्थानानि, तद्यथाछिनवतिः, एकोननवतिः, अष्टाशीतिः, प्रशीतिः, अशीतिः, अष्टसप्ततिः तत्र द्विनवतिश्व Jain Education International For Private & Personal Use Only भाग ४ ॥१४०२ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy