SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १४०१ ॥ त्वारिंशत् ( ४१ ) तत्रैकेंदियालां पंच ( ५ ) विकलेशियालां नव ( ९ ) तिर्यकूपंचेंदियालां नव (v) मनुष्याणां नव (ए) देवानामष्टौ (८) नारकाणामेकं (१) इति तथा चतुर्विंशत्युदये एकादश (११) ते च एकॅशियाणामेव, अन्यत्र चतुर्विंशत्युदयस्याज्ञावात्. G पंचविंशत्युदये द्वात्रिंशत् ( ३२ ) तत्रैकेंदियाणां सप्त ( 9 ) वैक्रियतिर्यकूपंचेंदियालामष्टौ ( ) वैक्रियमनुष्याणामष्टौ ( 6 ) देवानामष्टौ ( 6 ) नारकाणामेकः ( १ ). षडूविंशत्युदये षट् शतानि ( ६०० ) तत्रैकेंदियाणां त्रयोदश १३) विकलें दियाणां नव ( ९ ) तिर्यक्पंचेंदियाणां दे शते एकोननवत्यधिके ( २८०) मनुष्याणामपि दे शते एकोननवत्यधिके ( २० ). सप्तविंशत्युदये एकत्रिंशत् ( ३१ ) तत्रैकेंदियालां पटू (६) वैक्रियति पंचें ियाणामष्टौ (८) वैक्रियमनुष्याणामष्टौ ( ८ ) देवानामष्टौ ( ८ ) नारकाणामेकः ( १ ). अष्टाविंशत्युदये एकादशशतानि नवनवत्यधिकानि ( ११ ) तत्र विकलें दियाणां पटू ( ६ ) तिर्यकूपंचेंदियाणां पंचशतानि षट्सप्तत्यधिकानि ( ५७६ ) वैक्रियतिर्यकूपंचेंदि याणां पोडश (१६) मनुष्याणां पंचशतानि षट्सप्तत्यधिकानि ( ५७६ ) वैक्रियमनुष्या १७५ Jain Education International For Private & Personal Use Only भाग ४ ।।१४०२॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy