SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका 1१४०० ॥ दुत्तराणि षट्चत्वारिंशङ्खतानि ( ४३३२) या च मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता त्रिंशत्, या च देवगतिप्रायोग्या आहारकसहिता, ते उजे अपि मिथ्यादृष्टेन बंधमायातः, तीकरनाम्नः सम्यक्त्वप्रत्ययत्वात्, आहारकनाम्नस्तु संयमनिमित्तत्वात् नक्तंच - ' सम्मत्तगुनिमित्तं । तिष्ठरं संजमेल आहारमिति. ' ॥ १२२ ॥ त्रयोविंशत्यादिषु यथासंख्यं जंगसंख्या निरूपणार्थमियं शास्त्रांतर प्रसिद्धा गाथा ॥ मूलम् ॥ चनपणवीसामोलस | नवचनाला सयाय बाणनया || बत्तीसुत्तरवायाल-सया मिस्स बंधविदी ।। १२३ ।। व्याख्या - सुगमा तथा मिध्यादृष्टेर्नव नदयस्थानानि, तया -- एकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, पडूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत् एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्राक् सप्रपंचमुक्तानि तथात्रापि वक्तव्यानि केवलमाहारकसंयतानां वैक्रियसंयतानां केवलिनां च संबंधीनि न वक्तव्यानि तेषां मिध्यादृष्टित्वात् सर्वसंख्यया मिथ्यादृष्टावुदयस्थानजंगाः सतसहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि ( १७७३ ) तथाहि – एकविंशत्युदये एकच Jain Education International For Private & Personal Use Only नाग ॥१४०८ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy