SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका 1?! त्रिचतुरिदिय मनुष्यप्रायोग्यायां बध्यमानायां प्रत्येकमेकैको जंग इति सर्वसंख्यया पंचविंशतिः पर्याप्त कैदियप्रायोग्यं बनतः प्रमूविंशतिः, तस्यां बध्यमानायां जंगाः षोडश, देवगतिप्रा योग्यं नरकगतिप्रायोग्यं वा बनतोऽष्टाविंशतिः, तत्र देवगतिप्रायोग्यायामष्टाविंशतौ श्रष्टौ नंगाः, नरकगतिप्रायोग्यायां चैक इति सर्वसंख्यया नव. पर्याप्तद्वित्रिचतुरिंडिय तिर्यक्पंचेंद्रियमनुष्यप्रायोग्यं बनत एकोनत्रिंशत् तत्र पर्याप्त चित्रिचतुरिंडियप्रायोग्यायामेकोनत्रिंशति बध्यमानायां प्रत्येकमष्टौ नंगाः, तिर्यकूपंचेंविप्रायोग्यायां षट्चत्वारिंशतान्यष्टाधिकानि ( ४६०८ ) मनुष्यगतिप्रायोग्यायामपि तावंत एव जंगा : ( ४६०८ ) सर्व संख्यया चत्वारिंशदधिकानि निशितानि ( ९२४० ) यातु देवगतिप्रायोग्या तीर्थकरनामसहिता एकोनत्रिंशत् सा मिथ्यादृष्टर्न बंधमायाति, तीर्थकरनाम्नः सम्यक्प्रत्ययत्वात. मिथ्यादृष्टेश्व तदजावात्, पर्याप्त द्वित्रिचतुरिंडिय तिर्थ कूपंचेंडियप्रायोग्यं बनतस्त्रिंशत्. तत्र पर्याप्त त्रिचतुरिंडियप्रायोग्यायां त्रिंशति बध्यमानायां प्रत्येकमष्टौ नंगाः, तिर्यकूपंचेंयिप्रायोग्यायां त्वष्टाधिकानि षट् चत्वारिंशतानि ( ४६०८ ) सर्वसंख्यया द्वात्रिंश Jain Education International For Private & Personal Use Only भाग 8 ॥१३० www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy