SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पंच[सं० टीका ॥॥१३५८ ॥ (११) तदेवमुक्तो मोदनीयस्य प्रागनुक्तो विशेषः ॥ १२२ ॥ संप्रति नामकर्मणो वि शेवमाह - ॥ मूलम् ॥ - बंधोदयसंताई । गुणेसु कहियाई नामकम्मस्स || गइसुय श्रवगडम्मी । बोलामी इंदिए पुणो ॥ १२३ ॥ व्याख्या - नामकर्मणोऽव्याकृते ऽव्यक्ते जीवस्थान गुणस्थानचितारहिताव्यक्तर्वधोदय सत्तास्थानानिधान प्रस्तावे गुणेषु गुणस्थानकेषु गतिषु च बंधोदयसत्तास्थानानि सामान्यतः कथितानि न च प्रपंचितज्ञाः सामान्यतः कथितान्यवगंतुं शक्नु ति, ततस्तेषामेव बोधाय तानि प्रपंचतः कथ्यते तत्र मिथ्यादृष्टौ नाम्नः षट् बंधस्थानानि, तद्यथा त्रयोविंशतिः, पंचविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, तत्रापर्याप्तैकेंयिप्रायोग्यं बभ्रतस्त्रयोविंशतिः, तस्यां च बध्यमानायां बादरसूक्ष्म प्रत्येक साधारणैर्जगाश्वत्वारः, पर्याप्तैकैंप्रियप्रायोग्यमपर्याप्तहित्रिचतुःपंचेंद्रिय तिर्यग्मनुष्यप्रायोग्यं बभ्रतः पंचविंशतिः तत्र पर्याप्तैपियप्रायोग्यायां पंचविंशतौ बध्यमानायां जंगा विंशतिः, अपर्याप्त Jain Education International For Private & Personal Use Only नाग श ॥१३८ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy