SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ? टोदये अष्टौ. तत्र च चतुर्विशती प्राप्यते, इत्यष्टौ, धान्यां गुण्यते इति षोडशा, नवोदये न- नाम व, सर्वसंख्यया वात्रिंशत. सा च वैक्रियमिश्रादिषु त्रिषु योगेषु प्रत्येकं न प्राप्यते, इति त्रिनिर्गुण्यते, इति पत्मवतिः, परमवतिश्चतुर्विंशतिगतेति चतुर्विशत्या गुण्यते, चतुर्विंशतिगुणनेन जातानि त्रयोविंशतिशतानि चतुरुनराणि. शेषाणां च सासादनादीनां पूर्वोक्तान स्थाप्यान अंकान् स्वकीयैः स्वकीयैः पदध्रुवकैर्गुणयेत्, तद्यथा-सासादनस्य सत्काः पूर्वोक्ता अ. टौ अंका क्षत्रिंशता गुज्यंते, जाते हे शते षट्पंचाशदधिके. अविरतसम्यग्दृष्टेः सत्का हात्रिशत् स्वकी यैः षष्टिसंख्यैः पदध्रुवकैर्गुण्यते, ततो जायते विंशान्येकोनविंशतिशतानि. तथा प्रमत्तस्य सत्काः षोमा, ते स्वकीयैः पदध्रुवकैश्चतुश्चत्वारिंशत्संख्यैर्गुण्यंते, ततो नवंति सप्तशतानि चतुरुनराणि. तथा अप्रमनस्य सत्का अष्टौ, ते स्वकीयैश्चतुश्चत्वारिंशत्संख्यैः पदध्रु.॥ वकैर्गुएचंते, ततो जायंते त्रीणि शतानि पिंचाशदधिकानि, एतानि सर्वाण्यप्येकीक्रियते, त- १३ तो जातानि पंचपंचाशतानि पत्रिंशदधिकानि ( ५५३६ ) तानि पूर्वपदेच्यः शोधयेत्, ततः पदानां परिसंख्या लवति. सा चेयं-सप्तदशाधिकानि सप्तशतानि पंचनवतिसहस्राणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy