SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका P सालादने चतस्रश्चतुर्विंशतयः, ततस्तस्य सत्का अष्टौ चतुनिर्गुण्यंते, जाता हात्रिंशत्. नाग । प्रमत्तेऽष्टौ चतुर्विंशतयः, ततस्तस्य सत्काः षोडशाष्टनिर्गुण्यंते, जातमष्टाविंशत्यधिकं शतं. अविरतसम्यग्दृष्टावष्टौ चतुर्विंशतयः, ततस्तस्य सत्का हात्रिंशदष्टनिर्गुणिता, जाते शते ष ट्पंचाशदधिके. क्रमेणांकस्थापना-२० । ६५ । ३३ । १२० । २५६ । सर्वसंख्यया सप्त शतानि अष्टषष्टयधिकानि एतानि नदयन्नंगसत्कारपूर्वोक्तेः स्फेटयेत, ततः शेषा नदयानां नदयनंगानामात् योगगुणितानां परिसंख्या नवति. सा च चतुर्दश सहस्राणि शतं चैकोनसप्तत्यधिकं ॥ ११ ।। संप्रति शोध्यानां पदानामानयनोपायमाह ॥ मूलम् ॥-चनवीसाए गुणेजा। पयाणि अदिकिञ्च मित्र बननई ॥ सेसाणं धुवगेहिं । एगी किच्चा तन सोदे ।। १२ । व्याख्या-पदानि अधिकृत्य मिथ्यादृष्टौ षत्सव-27 तिं चतुर्विंशत्या गुणयेत्. अश्र कस्मात् परमवतिश्चतुर्विंशत्या गुण्यते? नच्यते-इह मिथ्या- ३९६ दृष्टौ वैक्रियमिश्रे औदारिकमिश्रे कामणे प्रत्येकमनंतानुबंध्युदयवर्जिताश्चतस्रश्चतुर्विंशतयो न प्राप्यते. तद्यथा-सप्तोदये एका, अष्टोदये , नवोदये एका, तत्र सप्तादये सप्त पदानि, अ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy