SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं दाभ्यां च प्रत्येकमेकैकस्यां चतुर्विंशतौ षोमश नंगाः प्राप्यते, इति षोमश, तथा वैक्रियमि- 1. श्रे कार्मणे च प्रत्येक स्त्रीवेदो न लभ्यते, इति तत्रापि षोमश. टीका सर्वसंख्यया हात्रिंशत्स्थापनीयाः, मिथ्यादृष्टौ च चतस्रश्चतुर्विंशतयो वैक्रियमिश्रादौ १३एन प्राप्यंते. चतस्रश्चतुर्विंशतयः षत्मवतिरिति परमवतिः स्थाप्यते. ॥ १०॥ तदेवमवस्थाप्यार नंकान् पदांश्चोपदर्य सांप्रतं यत्कर्तव्यं तदाद ॥ मूलम् ॥-जोगतिगेणं मिले । नियनियचनवीसगादि सेसाणं ॥ गुणिकणं फेकेजा। सेसा नदयाण परिसंखा ॥ ११ ॥ व्याख्या-मिथ्यादृष्टौ या षमवतिः प्रागुक्ता सा वैक्रियमिश्रे औदारिकमिश्रे कार्मणे च प्रत्येकं न प्राप्यते, इति विनिर्योगैक्रियमिश्रादिनिर्गुएयते, ततो जाते शते अष्टाशीत्यधिके. शेषाणां चाप्रमत्तादीनामष्टादयो निजनिजचतुर्विशतिनिर्गुण्यते, यस्य यावंत्यश्चतुर्विज्ञातयः सन्नवंति, तस्य सत्काः पूर्वोक्ताः स्थाप्या अंका. स्तावत्संख्या गुण्यंते इत्यर्थः, तत्राप्रमत्नस्याष्टौ चतुर्विंशतयः, ततोऽष्टावष्टन्निएचंते, जाता चतुःषष्टिः. ॥१३॥ For Private 8 Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy