________________
पंचसं
टीका
॥१३७३
नेयः स्वरूपेण व्यतिरिच्यं ते. किंतु गुणस्थानमात्रेणैव ततस्तानीह पृथग्न गएच ते पंचकोदये चतस्रः, तत्रैका देशविरते, तिस्रः प्रमत्ताप्रमत्तयोः, एका चतुष्कोदये, सा च प्रमत्ताप्रमत्तयोः, स्थापना —–१ । ६ । ११ । १२ । ७ । ४ । १ । ता एताश्चतुर्विंशतयस्तेन तेनोदयेन दशकादिना गुएयंते तद्यथा
दशकोदये एका चतुर्विंशतिः, सा दशकेन गुण्यते, जाता दश, नवकोदये षट् चतुर्वि शतयः, ततः पटू नवकेन गुण्यंते, जाता चतुःपंचाशत् अष्टकोदये एकादश चतुर्विंशतयः, तत एकादश अष्टकेन एयंते, जाता अष्टाशीतिः सप्तोदये दश चतुर्विंशतयः, ततो दश स सकेन गुण्यंते, जाता सप्ततिः, षट्कोदये सप्त चतुर्विंशतयः, ततः सप्त पनिर्गुण्यंते, जाता द्विचत्वारिंशत्. पंचकोदये चतस्त्रश्चतुर्विंशतयः, ततश्चत्वारः पंचकेन गुएयंते, जाता विंशतिः. चतुष्कोदये त्वेका चतुर्विंशतिः, तत एककश्चतुष्केण गुण्यते, जाताश्चत्वारः.
स्थापना - १० | ४ || ७० | ४२ | २० | ४ | एवं गुणिताः सत्यश्चतुर्विंशतय एकत्र मील्ने, जातं शतध्यमष्टाशीत ( २०० ) तत एतच्चतुर्विंशत्या गुण्यते, ततो जातानि
Jain Education International
For Private & Personal Use Only
भाग ४
॥१३७३
www.jainelibrary.org