SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ नाग । टीका ।१३७॥ । यस्य गुणस्थानकेष्वपि बंधोदयसत्तास्थानानि नणितानि, ततो न नूयो नए,ते. किंत्वधुना सांप्रतमव्याकृतोदयानामवक्तव्योदयानां गुणस्थानकव्यतिरेकेण सामान्योदयानामित्यर्थः, गुस्थानकोदयानां च पदसमूहं पदसमूहपरिमाणं प्रवक्ष्यामि. ॥ १८ ॥ प्रतिज्ञातमेवाह ॥ मूलम् ॥-जा जम्मि चनव्वीसा । गुणियान तान तेण नदएण ॥ मिलिया चनवीसगुणा । इयरपएहिं च पयसंखा ॥ १७ ॥ व्याख्या-यस्मिन् दशकोदयादौ याश्चतुर्विंशतयो यावत्संख्याकाश्चतुर्विंशतयो, यथा दशोदये एका, नवोदये षट् , तत्र तिस्रो मिथ्याहटो, एका सासादने, एका मिश्रे, एका अविरतसम्यग्दृष्टौ च. अष्टोदये एकादश. तत्र तिस्रो मिथ्यादृष्टौ, ६ सासादने, हे मिश्रे, तिस्रोऽविरतसम्यग्दृष्टौ, एकादश विरते. सप्तोदये दश. तत्र मिथ्यादृष्टिसासादनमिश्रेषु प्रत्येकमेकैका, अविरतसम्यग्दृष्टौ तिस्रः, तिम्रो देशविरते, एका प्रमत्ताप्रमनयोः नदयस्थानानि स्वरूपेण नेदान्नावादेकरूपाण्येव विवक्ष्यंते. तत नक्तं प्रमत्ताप्रमत्तयोः षट्कोदये सप्त. तत्रैका अविरतसम्यग्दृष्टौ, देशविरते तिस्रः, तिस्रः प्रमनाप्रमत्नयोः, अपूर्वकरणगुणस्थानकसत्कानि षट्कादीन्युदयस्थानानि न प्रमत्ताप्रमनोदयस्था ॥१३७श Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy