SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ पंचसं जाग ४ टीका १३७१॥ गोत्रस्योदयः, नच्चनीचैर्गोत्रे सती. अथवा नच्चैर्गोत्रस्य बंधः, नच्चैर्गोत्रस्योदयः, नञ्चनीचे:त्रे सती. ॥ १०४ ॥ ॥ मूलम् ॥-नच्चेणं बंधुदए । जा सुहुमो बंधि बन्न नंगो ॥ वसंता जा जोगी। चरिम चरमंमि सत्तमन ॥ १५ ॥ व्याख्या-प्रमत्तसंयतादारभ्य यावत्सूक्ष्मसंपरायस्तावढंधे नदये च नचैर्गोत्रेण प्रत्येकमेकैको नंगो वक्तव्यः, तद्यथा-नच्चैर्गोत्रस्य बंधः, उच्चैो. त्रस्योदयः, उच्चनीचैर्गोत्रे सती. तथा प्रबंधे बंधानावे नपशांतमोहगुणस्थानकादारभ्य यावदयोगिकेवलिहिचरमसमयस्तावत्प्रत्येकं षष्टो नंगो वेदितव्यः, स चाय-नञ्चैर्गोत्रस्योदयः, उच्चनीचैर्गोत्रे सती. अयोगिकेवलिनश्चरमसमये सप्तमो नंगस्तद्यथा-नुजैर्गोत्रस्योदयः, नचैर्गोत्रं सत्. नीचैगोत्रं हि हिचरमसमये एव वीणमिति न चरमसमये सत् प्राप्यते. ॥ ॥ १५ ॥ संप्रति मोहनीयबंधोदयसत्तास्थानप्ररूपणा कर्तव्या, तत्र च यहक्तव्यं तदाह- भो ॥ मूलम् ॥-नहंमि मोहणीए । बंधोदयसंतयाणि नणियाणि ॥ अहुणावोग्गडगुण नदय । पयसमूहं पवरकामि ॥ १६ ॥ व्याख्या-नघे औधिके नाणते मोहनीये मोहनी ॥१३७१ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy