________________
पंचसं
टीका
।। १३७ ।।
freereष्टौ गोत्रस्य गुणस्थानकेषु जंगान्निरूपयन्नाह -
॥ मूलम ॥ - पंचाश्मानमि । श्रइमदीवान सासले चनरो ॥ उच्चवंघेण दोन्नि न | मीसान देखविरयं जा ॥ १०४ ॥ व्याख्या - मिथ्यादृष्टौ गोत्रस्यादिमाः पंच नंगा न वंति, तद्यथा— नीचैर्गोत्रस्य बंधो, नीचैर्गोत्रस्योदयः, नीचैगोत्रं सत्, स एष विकल्पस्तेजोवायुकायिकेषु लभ्यते तनवाऽघृतेषु वा शेषजीवेषु कियत्कालं नीचैर्गोत्रस्य बंधो, नीचैर्गोत्रस्योदयः, नच्चनीचैर्गोत्रे सती. अथवा नीचैर्गोत्रस्य बंधः, नचैर्गोत्रस्योदयः, नञ्चनीचैर्गोत्रे सती. अथवा नचैर्गोत्रस्य बंधो, नीचैर्गोत्रस्योदयः, नच्चनीचैर्गोत्रे सती अथवा उच्चैर्गोत्रस्य बंधः, नचैर्गोत्रस्योदयः, नच्चनीचैर्गोत्रे सती. ' आइमंदीपान सासले चनरोत्ति ' एते चानंतरोक्ताः पंचगंगा आदिमहीनाः प्रथमवर्जाः शेषाश्चत्वारो नंगाः सासादने नवंति प्रथमो दि जंगस्तेजोवायुकायिकेषु लभ्यते तन्नवाडुद्धृतेषु वा कियत्कालं, न च तेजोवायुषु सासादजावो लभ्यते, नापि तन्त्रवादुद्धृनेषु तदस्ति, ततोऽत्र प्रथमजंगप्रतिषेधः तथा मिश्रादारभ्य देशविरतिं यावचैर्गोत्रबंधेन प्रत्येकं हौ जंगौ भवतः, तद्यथा— नचैर्गोत्रस्य बंधः, नीचै
Jain Education International
For Private & Personal Use Only
नाग 8
॥ १३३०
www.jainelibrary.org