SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥३६॥ 'सेसा नन्नयसेढीसुत्ति' शेषाः शेषगुणस्थानकनंगा नन्नयश्रेण्योर्यथायोगं दृष्टव्याः, ते- नाग ४ . चैवं- दो चनसुत्ति' चतुर्षु अपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशांतमोहेषु गुणस्थानकेपशमश्रेणिमधिकृत्य प्रत्येकं ौ लंगौ. तद्यथा-मनुष्यायुष नदयो, मनुष्यायुषः सत्ता. एष विकल्पः परत्नवायुबैधकालात्पूर्व, अथवा मनुष्यायुष नुदयो देवमनुष्यायुषी सती, एष) परनवायुबंधोत्तरकालं. एते ह्यतिविशुहत्वात्परनवायुर्न बज्रति. पूर्वबहे वायुषि नपशमश्रेणिं प्र. तिपद्यते, देवायुष्येव, नान्यायुषि, तदुक्तं कर्मप्रकृती-तिसु आयुगेसु बसु जेण सेढिं न आरुह इति ' तत नपशमश्रेणिमधिकृत्य एतेषु वै शवेव लंगौ. पूर्वबझायुष्कास्तु दपकश्रेणिं न प्रतिपद्यते. ततः कपकश्रेण्यामेतेषामेक एवं नंगः, तद्यथा-मनुष्यायुष नदयो मनुष्यायुषः सत्ता. तीसु एकति ' त्रिषु कीणमोहसयोगिकेवळ्ययोगिकेवलिरूपेषु प्रत्येकमेको नंगः, त- ॥१३६।। भी द्यथा-मनुष्यायुष नदयो मनुष्यायुषः सत्ता. 'मिछाइसु आयुए नंगा' मिथ्यादृष्टयादि प्वयोगिकेवलिपर्यंतेषु यथासंख्यमायुषि नंगा एवमुक्तप्रकारेण वेदितव्याः, ॥ १३ ॥ संप्रति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy