SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका ॥ मूलम् ॥-देसविरयम्मि बारस तिरिमणुसं नंगा बंधिपरिदीणा ॥ मणुनंगति- TA बंधूणा दुसु । सेसा नन्नयसेढीसु ॥ १०३ ॥ व्याख्या-इह देशविरतिर्देवानां नारकाणां च न संत्रवति, ततस्तदाश्रिता दश नंगा देशविरतौ न प्राप्यते. तिर्यङ्मनुष्या अपि देशविरता १५६णादेवायुरेव बभ्रंति, न नरकतिर्यग्मनुष्यायूषि. ततस्तिरश्चां मनुष्याणां च परनवायुबैधकाले न रकतिर्यग्मनुष्यायुबैधरूपास्त्रयस्त्रयो नंगा न प्राप्यते, ततः पूर्वोक्तेषु दशस्वेतेषु च षट्सु अटाविंशतेरपनीतेषु शेषा हादशा नंगा नवंति. ते चेमे-तिरश्चां मनुष्याणां च प्रत्येकं परजवायुबंधकालात्पूर्वमेकैको जंगः. परनवायुबंधकालेऽपि चैकैकः, आयुर्बधोत्तरकाले च चत्वा. रश्चत्वारः, यतः केचित्तिर्यंचो मनुष्याश्चतुर्णामेकमन्येतमदायुर्बध्ध्वा देशविरति प्रतिपद्यते, ततस्तदपेक्षया यथोक्ताश्चत्वारश्चत्वारो नंगाः प्राप्यते. तथा ये मनुष्ये नव नंगाः प्रागुपदार्शतास्त एव परनवायुबंधकाले ये नारकतिर्यग्मनुष्यायुबैधरूपास्त्रयो नंगास्तैरूनाः शेषाः षट्र नंगा योः प्रमनाप्रमत्तयोः प्रत्येकं नवंति. प्रमनाप्रमना हि देवायुरेवैकं बभ्रंति, न शेषमायुः, बंधोत्तरकालं च, प्रागुक्तदेशविरतियुक्त्यनुसारेण चत्वार इति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy