________________
पंचसं
टीका
॥१३६७॥
asarri प्रत्येकमायुर्बंध काले, नरकगतितिर्यग्गतिमनुष्यगतिविषयास्त्रयस्त्रयो जंगाः, यश्व देSarfarai प्रत्येकमायुर्वेधकाले तिर्यग्गतिविषये एकैको जंगस्ते अविरतसम्यग्दृष्टेर्न संभवति ततः शेषा विंशतिरेव न भवति ॥ १०१ ॥ एतदेवाद
॥ मूलम् ॥ - नरतिरिनुदये नारय । बंध विदूलाय सासबहीसा ॥ बंधसमऊल सोलस । मीसे चनबंध ज्जुयसम्मे ॥ १०२ ॥ व्याख्या- -नरायुषस्तिर्यगायुषश्च नदये प्रत्येकं सासादनस्यायुर्वेधकाले नरकायुर्वेधो न जवति, ततस्तदिदिनाः शेषाः षमूविंशतिरेव सासादने नंगाः, तथा मिथे बंधेन समं बंधेन सह चतस्रो गतीरधिकृत्य ये द्वादश जंगाः प्राप्यते, ते न संभवतीति तदूनाः शेषाः षोमश जंगाः तथा 'सम्मेति ' अविरतसम्यग्दृष्टौ ये बंधेन चत्वारो जंगा लभ्यते, तद्यथा — देवानां नारकाणां च प्रत्येकं परजवायुबंधकाले मनुष्यायुर्वेधः, तिरश्वां मनुष्याणां च प्रत्येकं देवायुबैधः, ते सम्यग्मिथ्यादृष्टयपेक्षया अधिका इति तैताविंशतिगा जवंति, ' बारत्ति ' देशविरतेर्द्वादश, ' बद्दोसुत्ति ' इयोः प्रमत्ताप्रमत्तयोः प्रत्येकं पटू || १०२ ॥ तथा चाद
Jain Education International
For Private & Personal Use Only
नाग ४
॥१३६७
www.jainelibrary.org