SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ inादशोत्तराण्येकोनसप्ततिशतानि. 'इयरपएहिं च पयसंखेति' इतरपदैईिकोदयादिपदैः प्र- नाग क्षिप्तः पदसंख्या नवति, परिपूर्णा पदसंख्योपजायते. तत्र हिकोदयन्नंगा झादश, तेषां च पर टीका दानि सर्वसंख्यया चतुर्विंशतिः एकोदयन्नंगाश्चत्वारः, तत्र च पदान्यपि चत्वार्यवेति सर्वसं. ॥१३॥ ख्यया अष्टाविंशतिपदानि. तानि च पूर्वोक्तराशौ प्रतिप्यंते. ततो जातानि षष्टिहीनानि सप्त सहस्राणि (६ए४०) अश्वा पंचकबंधे चतुर्विंशतिपदानि, चतुष्कबंधे चत्वारि, त्रिकबंधे त्रीणि, हिकबंधे हे, एककबंधे एकं, अबंधेऽप्येकमिति बंधकन्नेदेन सर्वसंख्यया पंचत्रिंशत्पदानि, तानि पूवोक्तराशौ प्रतिप्यते. ततो जातानि एकोनसप्ततिशतानि सप्तचत्वारिंशदधिकानि. (६७) अश्रवा मतांतरेण चतुर्विधबंधे हादश धिकोदयन्नंगा लंन्यंते, तत्पदानि सर्वसंख्यया चतुर्विंशतिः, ततस्तत्प्ररूपादेकोनसप्ततिशतानि एकसप्तत्यधिकानि नवंति. (६ए७१ ) ॥ १६ ॥ एतदेव संख्यात्रयमाद ॥१३७४ म ॥ मूलम् ॥-सत्तसहस्सासठ्ठीए । वजिया (६४०) अहव ते तिवमाए (ए) ॥ गुतीसाए अहवा (६९७१) बंधगन्नेएण मोहलिए ॥ १७ ॥ व्याख्या-व्याख्याता For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy