SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ नाग ४ गतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी वैक्रियचतुष्टयरहिता त्रिनवतिरशीतिनवति. ततस्तत्स- " कर्मा पंचेंख्यितिर्यमनुष्यो वा जातः सन् सर्वानिः पर्याप्तिन्निः पर्याप्तो यदि विशुइस्तटीका तो देवगतिप्रायोग्यामष्टाविंशति बनाति. तहधे च देवहिकं वैक्रियचतुष्टयं च सत्तायां प्राप्य१३५माते, ति तस्य पमशीतिः. ___ अथ सर्वसंक्लिष्टस्ततो नरकगतिप्रायोग्यामष्टाविंशतिं बनाति. तद्वधे च नरककिं वैकियचतुष्टयं चावश्यं बध्यमानत्वात् सत्तायां प्राप्यते, इत्येवमपि तस्य षमशीतिः, एकत्रिंशदये त्रीणि सत्तास्थानानि, तद्यथा-हिनवतिरष्टाशीतिः षडशीतिश्च. एकोननवतिरिद न प्राप्यते, एकत्रिंशदुदयो दि तिर्यपंचेंश्येिषु प्राप्यते, न च तिर्यक्षु तीर्थकरनामसत्कर्म नवति. तीर्थकरनामसत्कर्मणस्तियकूत्पादानावात्. पमशीतिसत्तास्थानन्नावना प्रागिन वेदितव्या. त. देवमष्टाविंशतिबंधकानामष्टावप्युदयस्थानान्यधिकृत्यैकोनविंशतिसंख्यानि सत्तास्थानानि नवंति. 'नवसत्तुगतीसतीसे य इति ' एकोनत्रिंशति त्रिंशति च बध्यमानायां प्रत्येक नवनव नदयस्थानानि, सप्तसप्त सत्तास्थानानि, तत्रोदयस्थानान्यमूनि, तद्यथा-एकविंशतिः, च ॥१३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy