SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प र यथा-एकविंशतिश्चतुर्विंशतिःषड्विंशतिःसप्तविंशतिश्च. तत्रैकविंशतिरियं-तैजसं कार्मणमगु- नाग ४ 1 रुलघुस्थिरास्थिरे शुनाशुन्ने वर्णादिचतुष्टयं निर्माणतिर्यग्गतितिर्यगानुपूव्या एकेश्यिजातिःस्थाटीका वरनाम बादरनाम पर्याप्तकनाम उनगमनादेयं यशःकीर्त्ययशाकीयोरेकतरेति. एषा चैकविं. १४॥ शतिरपांतरालगतौ वर्नमानस्य बादरपर्याप्तस्य वेदितव्या. अत्र यशकीर्त्ययशःकीनियां हौ। नंगौ, ततः शरीरस्थस्यौदारिकारीरं हुंमसंस्थानमुपघातं प्रत्येकसाधारणयोरेकतरमिति प्र. कृतिचतुष्टयं प्रतिप्यते, तिर्यगानुपूर्वी चापनीयते, ततश्चतुर्विंशतिर्नवति. अत्र प्रत्येकसाधारणयशकीर्त्ययश-कीर्निपदैश्चत्वारो नंगाः, वैक्रियं कुर्वतः पुनर्बादरवायुकायिकस्यैकः, यतस्त. स्य साधारणयशकीर्नी नदये नामतः. अन्यच्च वैफियवायुकायिकचतुर्विशतावौदारिकारीरस्थाने वैक्रियशरीरमिति वक्तव्यं, शेषं तथैव. सर्वसंख्यया चतुर्विशतौ पंच नंगाः, ततःशशेरपर्याप्त्या पर्याप्तस्य पराघाते दिप्ते पंचविंशतिः, अत्रापि तथैव पंच नंगाः, ततः प्राणा- १४ पानपर्याप्त्या पर्याप्तस्योब्ब्वासे क्षिप्ते पविंशतिः, अत्रापि तत्रैव पंच नंगा.. अश्रवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासे अनुदिते आतपोद्योतान्यतरस्मिस्तूदिते पड्विंशतिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy