SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ टीका पंचसंरः , यतो ौ नंगावपर्याप्तसंझिनस्तिरश्चः प्राप्येते, ौ च मनुष्यस्येति. तथा पर्याप्तसूदमै- नाग ४ 1. केडियाणां चत्वारि नदयस्थानानि, तद्यथा-एकविंशतिः, चतुर्विशतिः, पंचविंशतिः, षड् विंशतिश्च. तत्रैकविंशतिरियं-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुनाशुन्ने वर्णादिचतु१४॥ यं निर्माणं तिर्यग्गतितिर्यगानुपूव्यौं एकेंश्यिजातिः स्थावरनाम सूक्ष्मनाम पर्याप्तकनाम) कुर्नगनामानादेयमयश कीर्तिरिति. एषा चैकविंशतिः सूक्ष्मपर्याप्तस्यापांनरालगतौ वर्तमानस्य वेदितव्या. अत्रैको नंगः, प्रतिपक्षपदविकल्पस्यैकस्याप्यन्नावात. ___ अस्यामेवैकविंशतौ औदारिकशरीरं हुंडसंस्थान नपघातं प्रत्येकसाधारणयोरेकतरमिति प्रकृतिचतुष्टयं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते. ततश्चतुर्विंशतिनवति. सा च शरीरस्थस्य प्राप्यते. अत्र च प्रत्येकसाधारणाच्यां नंगौ, ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पंचविंशतिः, अत्रापि तावेव सौ नंगौ, ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वा- १४४५ से क्षिप्ते षड्विंशतिः, अत्रापि तावेव हो नंगौ. सर्वसंख्यया सूक्ष्मपर्याप्तस्य चत्वार्यप्युदयस्थानान्यधिकृत्य नंगाः सप्त, पर्याप्तबादरैकेंशियाणामुदयस्थानान्येकविंशत्यादीनि पंच. त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy