SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका धारणाच्या स्म र उत्तयोरपि तस्यामेकविंशती औदारिकशरीरं हुंडसंस्थानमुपघातनाम प्रत्येकसाधारण- योरेकतरमिति प्रकृतिचतुष्टयप्रदेपे तिर्यगानुपू॰ चापनीतायां चतुर्विंशतिः, अत्र प्रत्येकसा धारणाच्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तकस्य च प्रत्येकं सौ नंगौ, विकलेंझ्यिासंझिसंझि१४ना चापर्याप्तानामिमे हे हे नदयस्थाने, तद्या-एकविंशतिः परिवंशतिश्च. तत्रैकविंशति रपर्याप्त हींशियाणामियं-तैजसं कार्मणमगुरुलघुस्थिरास्थिरे शुनाशुन्ने वर्णादिचतुष्टयं निर्माणं तिर्यग्गतितिर्यगानुपूज्यौ हीयिजातिवसनाम बादरनाम पर्याप्तकनाम पुर्नगमनादे. यमयशःकीर्निरिति. एषा चैकविंशतिरपांतरालगतौ वर्तमानानामवसेया. अत्र सर्वाएयपि पदानि अप्रशस्तान्येवेत्येक एव नंगः. . म ततः शरीरस्थस्यौदारिकमौदारिकांगोपांग हुंमसंस्थान सेवार्तसंहननमुपघातं प्रत्येकमि ति प्रकृतिषट्कं प्रदिप्यते, तिर्यगानुपूर्वी चापनीयते. ततः षड्विंशतिनवति. अत्राप्येक एव नंगः. एवं त्रीश्यिादीनामप्यवगंतव्यं, नवरं त्रीयिजातिरित्युचारणीयं. तेदेवमपर्याप्तहीदियादीनां प्रत्येकं हे नदयस्थाने अधिकृत्य ौ नंगी वेदितव्यौ, केवलमपर्याप्तसंझिनश्चत्वा ॥१४४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy