SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं टीका ११ गो देशविरतानां सर्वविरतानां च नदीरणायोग्यो गुणपरिणामः कृतः, कर्मप्रकृतौ त्वेतेषाम- - संख्येयत्नागा नदीरणायोग्या गुणपरिणामकृता उक्ताः॥१॥ ॥ मूलम् ॥-जा जंमि नवे नियमा। नदीरए तान नवनिमित्तान॥ परिणामपञ्चयान । सेसान सईससवच ॥ ७॥ व्याख्या-याः प्रकृतीर्यस्मिन् नवे नियमानिश्चयेनोदीरयति, तास्तन्नवप्रत्ययाः, किमुक्तं नवति ? तासां तनवप्रत्यया नदीरणा, यथा नारकन्नवप्रत्यया नरकत्रिकस्य, देवन्नवप्रत्यया देवत्रिकस्य, तिर्यग्नवप्रत्यया तिर्यक्तिकैकहित्रिचतुरिंयिजातिस्थावरसूक्ष्मसाधारणातपनानां, मनुष्यन्नवप्रत्यया मनुष्यत्रिकस्य, एतान्यश्च विंशतिप्रकृतिभ्यो व्यतिरिक्ताः शेषाः परिणामप्रत्ययोदोरणास्ता अध्रुवा एव. यत आद–'सइससवन' यतः सती विद्यमाना सा नदीरणा सर्वत्र सर्वेषु नावेषु सर्वेषु च नवेषूदीरणा । सती अध्रुवोदयानामेव, ततः शेषाः परिणामप्रत्ययोदीरणा अध्रुवोदया एवावगंतव्याः, नदी- रणा च तासां परिणामप्रत्यया निर्गुणपरिणामप्रत्यया दृष्टव्या ॥ ७ ॥ ॥ मूलम् ॥-तिबयरघाईणिय । आसऊगुणं पहाणनावेण ॥ नवपञ्चश्या सव्वा । त. ११०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy