SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नाग ' च कृत्य प्राक् नासीरन, तथापि उत्तरतनुमुत्तरवैक्रियमाहारकं वा, तयोः परिणामे करणपरि गामे नजरतनौ क्रियमाणायामित्यर्थः, नदीरणामधिकृत्यावश्यं नवति. तश्रा च सति नात्र का गुणागुणयोः प्राधान्यं, किं तूतरतन्बोरेव, ततो नैतासां प्रकृतीना मुदीरणा, वैक्रिये आहारके १०वा प्रवर्तमाना न गुणागुणपरिणामकृता, नापि नवकृता, किंतु शरीरपरिणामकृता वेदितव्या, ॥ मूलम् ॥-सुनगाइ नञ्चगोयं । गुणपरिणामा न देसमाईणं ॥ अश्हीणफगानतं सो नोकसायाणं ॥ १ ॥ व्याख्या—'सुनगादि नवगोयं' इत्यत्र षष्ट्यर्थे प्रथमा. ततोऽयमर्थः-सुनगादीनां सुन्नगादेययशाकी नामुच्चैर्गोत्रस्य च, देशादीनां देशविरतादीनां देशविरतप्रमत्तसंयततादीनामित्यर्थः, अनुनागोदीरणा गुणपरिणामा गुणपरिणामप्रत्यया वेदितव्या. कर्मप्रकृतौ त्वसंख्येया नागा नदीरणायोग्या गुणपरिणामकृता नक्ताः. तश्राहि सुनगादिप्रतिपक्षनूतदुर्जगादिप्रकृत्युदययुक्तोऽपि यो देशविरतिं सर्वविरतिं वा प्रतिपद्यते, त- 3 स्यापि देशविरत्यादिगुणप्रनावतः सुन्नगादीनामेव प्रकृतीनामुदयपूर्विकोदीरणा प्रवर्तते इनि. तथा स्त्रीवेदादीनां नवानां नोकषायाणामतिजघन्यानुनागस्पाईकादारभ्य क्रमेणानंततमो ना ॥११०७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy