SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ चसं नाग १७ व्याप्रियंते, तावत्येव विषये चक्षुर्दर्शनावरणादीन्यपि, तत नक्तरूपो नियमो न विरुध्यते. ॥ ॥ मूलम् ||-लेसाणं जह बंधे । हो विवागो न पचन विहो ॥नवपरिणामक - वा । निगुणसगुणाण परिणईन ॥ ६॥ व्याख्या-नक्तशेषाणां प्रकृतीनां, यथा येषु पुज लादिषु विपाकोऽन्निहितस्तेष्वेवोदीरणायामपि वेदितव्यः, नक्तो विपाकः, संप्रति प्रत्ययः प्ररूपयितव्यः, प्रत्ययो हेतुः कारणमित्येकोऽयः. नदीरणायाश्च प्रत्ययः कषायसहितोऽसहितो वा योगसंझो वीर्यविशेषः, स च धिा, नवकृतः परिणामकृतश्च. परिणामकृतोऽपि विधा, निर्गुणानां सगुणानां च, परिणतितो निर्गुणपरिणामकृतः सगुणपरिणामकृतश्चेत्यर्थः ॥ ६ ॥ संप्रति यासां प्रकृतीनामनुनागोदारणा न गुणागुणपरिणामकृता, नापि लवकृता, तां निर्दिदिक्षुराह ॥ मूलम् ॥-ननरतणुपरिणामे । अहिय अहोता वि हुंति सुसरजुया ॥ मिनलघुपर- घानकोव । खगश्चनरंसपत्तेया ॥ ७० ॥ व्याख्या-सुस्वरयुक्ताः सुस्वरसहिताः, मृउलघुप. राघातोद्योतशुनविहायोगतिसमचतुरस्रसंस्थानप्रत्येकनामानः प्रकृतयो यद्यपि अधिकमधि ॥११०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy