SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका १० पनवेसु कुण पागं ॥ ६ ॥ व्याख्या-मोहनीयमष्टाविंशतिन्नेदन्निनं, झानावरणं पंचप्र- कारं, तथा केवलिकं दर्शनं दर्शनावरणं, तथा वीर्य विघ्नं वीर्यातरायमित्येताः पंचत्रिंशत्प्रकृत- यः संपूर्णजीवव्ये पाकं विपाकं कुर्वति, न सर्वेषु पर्याप्तेषु. इदमुक्तं नवति–एताः पंच. . त्रिंशदपि प्रकृतयो च्यतः सकलमपि जोवव्यमुपघ्नंति, पर्यायांस्तु न सर्वानपि, सर्वेषाम. पि पर्यायाणां दंतुमशक्यत्वात्. यथा मेधैरतिनिचिततरैरपि सर्वात्मनांतरितयोरपि सूर्यचंमसोर्न सर्वश्रा प्रनावोऽपनेतुं शक्यते. नक्तं च- सुवि मेहसमुदए । होश पहा चंदसूरापं' इति ॥ ६ ॥ ॥ मूत्रम् ।।-गुरुलहुगाणंतपए-सिएसुचख्खुस्स सेसबिग्घाणं ॥ जोगेसु गहणधरणे नहीणं रूविल्वेसु ॥ ६ ॥ व्याख्या-चक्षुषश्चक्षुर्दर्शनावरणस्य ये गुरुलघुका अनंतप्रादेशिकाः स्कंधास्तेषु विपाकः, तथा शेषाणां विघ्नानामंतरायाणां दानलाननोगोपन्नोगांतराय रूपाणां ग्रहणधारणे योग्येषु पुलव्येषु विपाकः, न शेषेषु. तथा अवध्योरवधिज्ञानावधि दर्शनावरणयो रूपियेष्वेव विपाकः, नाऽरूपिझ्येषु यावत्येव हि विषये चक्षुर्दर्शनादीनि ॥११०६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy