SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ चिसं टीका १०५ त्यैते प्रकृती पापे नच्येते. तयुक्तं कर्मप्रकृती-'मीसगसम्मनमविय पावेसु' शेषाणां तु नाग ४ प्रकृतीनां शुन्नाशुनत्वं बंधोक्तं बंधवद् दृष्टव्यं. ॥ अथ कीदृशे अनुनागसत्कर्मणि वर्तमान नत्कृष्टामनुन्नागोदीरणां करोति ? नच्यते ॥ मूलम् ॥ नक्कोसुदीरणा संत-यमि उठाणवझिएवि || ( गाथाई)॥ ६६ ॥ व्यार ख्या-नत्कृष्टानुनागोदीरणा सत्कर्मणि अनुनागसत्कर्मणि षट्स्थानपतितेऽपि वेदितव्या. एतदुक्तं नवति-यत्सर्वोत्कृष्टमनुनागसत्कर्म, तस्मिन् अनंतनागहीने, वा असंख्येयत्नाग-2 हीने, वा संख्येयत्नागहीने, वा संख्येयगुणहीने, वा असंख्येयगुणहीने, वा अनंतगुणहीने वा नत्कृष्टानुनागोदीरणा प्रवर्तते. यतोऽनंतानंतानां स्पाईकानामनुनागे कपितेऽप्यनंतानंता. नि स्पईकानि पश्चादवतिष्टते. ततोऽनंतनागेऽपि शेषे मूलानुन्नागसत्कर्मापेक्षया अनंतगुणहीने नन्कृष्टानुनागोदीरणा लन्यते. किं पुनरसंख्येयगुणहीनादावनुन्नागसत्कर्मणीति ? ॥ ॥११०५॥ ॥ ६ ॥ संप्रति विपाकमधिकृत्य विशेषमाह ॥ मूलम् ॥-मोहणियनाणवरणं । केवलियं दसणं विरयविग्धं ॥ संपुन्नदवजीवे । न १३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy