________________
चिसं टीका १०५
त्यैते प्रकृती पापे नच्येते. तयुक्तं कर्मप्रकृती-'मीसगसम्मनमविय पावेसु' शेषाणां तु
नाग ४ प्रकृतीनां शुन्नाशुनत्वं बंधोक्तं बंधवद् दृष्टव्यं. ॥ अथ कीदृशे अनुनागसत्कर्मणि वर्तमान नत्कृष्टामनुन्नागोदीरणां करोति ? नच्यते
॥ मूलम् ॥ नक्कोसुदीरणा संत-यमि उठाणवझिएवि || ( गाथाई)॥ ६६ ॥ व्यार ख्या-नत्कृष्टानुनागोदीरणा सत्कर्मणि अनुनागसत्कर्मणि षट्स्थानपतितेऽपि वेदितव्या.
एतदुक्तं नवति-यत्सर्वोत्कृष्टमनुनागसत्कर्म, तस्मिन् अनंतनागहीने, वा असंख्येयत्नाग-2 हीने, वा संख्येयत्नागहीने, वा संख्येयगुणहीने, वा असंख्येयगुणहीने, वा अनंतगुणहीने वा नत्कृष्टानुनागोदीरणा प्रवर्तते. यतोऽनंतानंतानां स्पाईकानामनुनागे कपितेऽप्यनंतानंता. नि स्पईकानि पश्चादवतिष्टते. ततोऽनंतनागेऽपि शेषे मूलानुन्नागसत्कर्मापेक्षया अनंतगुणहीने नन्कृष्टानुनागोदीरणा लन्यते. किं पुनरसंख्येयगुणहीनादावनुन्नागसत्कर्मणीति ? ॥ ॥११०५॥ ॥ ६ ॥ संप्रति विपाकमधिकृत्य विशेषमाह
॥ मूलम् ॥-मोहणियनाणवरणं । केवलियं दसणं विरयविग्धं ॥ संपुन्नदवजीवे । न
१३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org