SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ टीका चिसं एवं । गिदिरिसहाश्वएहपि ॥ ६ ॥ तिरिमणुजोगाणं मीस-गरुयखरनरयदेवपुवीगं ॥ नाग ४ Kाणि नच्चियसो । नदए नदीरणाए य ॥ ६५ ॥व्याख्या-स्थावर चतुष्कस्य स्थावरसूक्ष्म साधारणापर्याप्तरूपस्य आतपस्यौदारिकसप्तकस्य, तिर्यक्त्रिकस्य तिर्यग्गतितिर्यगानुपूर्वीति. १०॥ र्यगायूरूपस्य, विकलत्रिकस्य चित्रिचतुरिंघियजातिरूपस्य, मनुष्य त्रिकस्य मनुष्यगतिमनुष्यानुपूर्वीमनुष्यायूरूपस्य, तथा न्यग्रोधादीनां न्यग्रोधसादिवामनकुन्जरूपाणां चतुर्णा संस्थानानां, एकेंक्ष्यिजातेर्ववर्षजनाराचादीनां षमा संहननानां, एतासां सर्वसंख्यया क्षात्रिंशत्प्रकृतीनामुदयमधिकृत्य तिर्यङ्मनुष्यप्रायोग्याणां, तथा सम्यग्मिथ्यात्वस्य गुरुखरस्पर्शनाम्नोः, देवनारकानपूर्योश्च सर्वसंख्यया सप्तत्रिंशत्प्रकृतीनामुदये नदीरणायां च विस्थानक एव र. सो वेदितव्यः, नवरं सम्य ग्मिथ्यात्वस्य घातिसंझामधिकृत्य सर्वघात्येव, शेषाणां त्वघाती. तेदवमुक्तो घातित्वं स्थानं चाधिकृत्य विशेषः ॥६६५॥ संप्रति शुन्नाशुनत्वे विशेषमाह- ॥११०४।। ॥मलम् ॥-सम्मत्तमीसगाणं । असुन्नरसो सेसयाण बंधुतं ॥ (गाथाई) व्याख्या-सम्यक्त्वमिश्रयोर्घातिप्रकृतित्वादशुन्न एव रसो वेदितव्यः, अत एव वानुन्नागमधिकृ-1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy