SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका २१०३.४ दर्शनावरण नवनेोकप्राय संज्वलनचतुष्टयरूपाणामुदये नदीरणोदयरूपे नदीरणायामित्यर्थः, देशो वा देशोपघाती वा, सर्वो वा सर्वोपघाती वा रसो वेदितव्यः श्रचकुर्दर्शनावरणसम्यक्त्वपंचविधांतरायाणां पुनरुदीरणायां देशोपघात्येव दृष्टव्यः, न सर्वोपघाती ॥ ६२ ॥ ॥ मूत्रम् ॥ - बाई गरां च पडुच । सबधाईस होइ जद बंधो ॥ श्रग्धाई वा । पsa fear सह ॥ ६३ ॥ व्याख्या सर्वघातिनीनां केवलज्ञानावरण केवलदर्शनावरणवादशकषायमिथ्यात्वनिज्ञपंचकरूपाणां घातिसंज्ञां स्थानसंज्ञां च प्रतीत्य यथा बंधे रसो जवति, तश्रोदीरणायामपि वेदितव्यः किमुक्तं जवति ? यथामूत्र प्रकृतीनां बंधे त्रिप्रकारो रस नक्तस्तद्यथा— चतुःस्थानक स्त्रिस्थानको हिस्पानकश्च यथा सर्वघाती तथोदीरणायामपि दृष्टव्यः केवलमुत्कृष्टोदीरणायां चतुःस्थानकः, अनुत्कृष्टोदीरणायां तु त्रिविधोऽपि तथा अघातिनीनां प्रकृतीनामेकादशोत्तर संख्यानामत्रोदीरणायां स्थानमधिकृत्य यो विशेषस्तं न लामः ॥ ६३ ॥ प्रतिज्ञातमेव निर्वादयति || मूलम् ॥ - श्रावरचन प्रायवनरल - सत्ततिरिविगलमणुयतियगाणं ॥ मग्गोदाइचन Jain Education International For Private & Personal Use Only नाग ४ ॥ ११०३ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy