SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका चितिविधो नपुंसकवेदस्य बंधमधिकृत्य रस नक्तस्ततिविधो नपुंसकवेदस्योदीरणायामित्यर्थः, त- द्यथा-प्रनःपर्यायझानावरणस्य बंधमधिकृत्य चतुःप्रकारस्तद्यया-एकस्यानको हिस्थान कस्विस्थानकश्चतुःस्थानकच. नदीरणां तूत्कृष्टामधिकृत्य चतुःस्थानको रसः, अनुत्कृष्टां त्व११०॥ धिकृत्य चतुःस्यान कस्त्रिस्थानको हिस्थान कश्च, नपुंसकवेदस्य बंधमधिकृत्य रसस्त्रिप्रकारस्त. द्यया-चतुःस्यान कस्त्रिस्थानको छिस्थानकच. नदीरणां तूत्कृष्टामधिकृत्य चतुःस्थानकः, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानकस्त्रिस्थानको विस्थानकश्व. ननु बंधानावे कथमुदीरणायामेकस्थानको रसो नपुंसकवेदस्य प्राप्यते ? नच्यते-कपणकाले रसघातं कुर्वतस्तस्यैकस्थानकस्यापि रसस्य नावात. शेषाणां तु देशघातिप्रकृतीनां बंधसमय, या बंधे चतुःप्रकारो रसस्त पाऽनुनागोदीरणायामपि वेदितव्य इत्यर्थः ॥ ६ ॥ संप्रति देशोपघातिनीनामेव घातित्वमधिकत्य विशेषमुपदर्शयन्नाह ॥ मूलम् ॥—देसोवघाश्याणं । नदये देसोव हो सबो वा ॥ देसोवघातितोच्चिय । अचख्खुसम्मनविग्घाणं ॥ ६ ॥ व्याख्या—देशोपघातिनीनां ज्ञानावरणचतुष्टयचक्षुरवधि ॥१० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy